Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 379
________________ ८ द्वीपदशाः ९संक्षेपिकदशा १० दशाध्ययननामभिः कतिकथाभिश्च स्थानाङ्गोक्ताः सन्त्यधुनात्वप्रसिद्धाः । तथा दशविधश्रमणधर्म प्रतिक्रमणोक्तं उपसम्पन्नः गुणैर्युक्तः । 'आसा' आशातनां सर्वां त्रिगुणैकादशविधां त्रयस्त्रिंशत्संख्यां विवर्जयन् , आशातनाः ३३ प्रतिक्रमणे व्याख्याताः, तथा सर्वा आशातना द्रव्यादिषु चतुर्यु समवतरन्ति यथा द्रव्याशातना रत्नाधिकेन सहाशन मनोज्ञं आत्मना भुते, एवमुपधिसंस्तारकादिष्वपि ज्ञैयं १ । क्षेत्राशातना ज्येष्ठस्यासन्नगमनादिभ्यः २ । कालाशातना रात्रौ विकाले वा गुरोर्वदतस्तूष्णीकस्तिष्ठति ३ । भावाशातना गुरुं त्वमिति वक्ति ४ । एवं उपसमेत उपसम्पन्नोऽनाशातनागुणैर्युक्तः पञ्चमहाव्रतानि रक्षामि । एवं एकद्व्यादिस्थानैर्महाव्रतरक्षां उक्त्वाऽथानुक्तगुणो. क्त्या तां समर्थयति । 'एवं' गाहा-एवं त्रिभ्यो दुष्टमनोवाक्कायरूपेभ्यो दण्डेम्यो विरतस्त्रिकरणैर्मनोवाकायैः शुद्धत्रिषु माया १, निदान २, मिथ्यात्वशल्येषु ३ अकरणेन निःशल्यः, त्रिविधेन कृतकारितानुमतिभिः सावद्यत्यागरूपेण योगेन प्रतिक्रान्तः पापात निवृत्तः पंचमहाव्रतानि रक्षामि । ' इच्चेयं महन्वयउच्चारणं थिरतं सल्लद्धरणं इत्यादि' इच्चेयं महत्वयउच्चारणं थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणट्ठो पावनिवारणं | निकायणा भावविसोही पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया य नाणे परमट्ठो उत्तमट्ठो एस खलु तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जीवनिकायसंजमं उवएसियं तेलोक्कसक्कयं ठाणं अब्भुवगया । नमो त्थु ते सिद्ध Jain Education Intern For Private & Personal Use Only w .jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410