Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 368
________________ आवश्यक निर्युक्तिदीपिका || ॥ १७७॥ Jain Education Inter , 6 विरमणे ३ । ' सद्दा० ' शद्धरूपरसगन्धस्पर्शाणां प्रविचारणा शुभतया तत्परतया च चिन्तनं मैथुनस्य विरमणे ४ । 'इच्छा० ' असतां भावानां इच्छा, सतां वस्तूनां संग्रहे नष्टादिदुःखे वा मूर्च्छा, गृद्धिरतृप्तिः, काङ्क्षा रम्यं रम्यं दृष्ट्वा छा, लोभोदानं, दारुणं ५ । ' अइमत्ते० ' अतिमात्रो द्वात्रिंशत्कवलमान उदरख भागोनो वा बहुराहारः, रात्रौ गन्धोद्गारादि कृत्वा तदुद्गारगलने च महादोषात् । सूरक्षेत्रे सूर्योदयास्तरूपे शङ्किते किं सूर्य उदितो न वेत्यादौ आहारेत्तत एतानतिक्रमान् त्यजामि ६ । एवं व्रतानि निर्दोषाणि स्वीकृत्य तेषां पालनमाह-' दंसण० ' दर्शनं सम्यक्त्वं, ज्ञानं नवरात्रज्ञानं, चारित्रं सर्वविरतिस्तान्यविराध्य श्रमणधम्र्मे क्षान्त्यादौ स्थितः, प्रथमं व्रतमनुरक्षामि विरतोऽस्मि प्राणातिपातात् । ar दर्शनविराधना पञ्चधा - दर्शनप्रभावकशास्त्राणां संमत्यादीनां प्रत्यनीकता, किमेभिः कलहशास्त्रैरिति कुभावः, सम्यFree वा अनास्था १, दर्शन प्रभावकशास्त्राणां पठनेऽन्तरायकरणं सम्यक्त्वग्रहणे वाऽन्यस्यान्तरायकृतिः २, सम्यक्त्वस्य दर्शनप्रभावकशास्त्राणां च पात्रे अदाने अपात्रे दाने च सति उपघातकरणं, शङ्काकाङ्गाद्यतीचारपञ्चकेन वा दर्शनोपघातः ३ | दर्शनप्रभावकशास्त्र पुस्तकादीनां प्रद्वेषः केवलसम्यग्दृशः प्रेद्वषो वा, तथा तपस्विप्रशंसाधर्म्मस्थिरीकृतिसाधम्मिकवात्सल्य शासनोन्नतिप्रद्वेषश्च ४ | दर्शनशास्त्रगुरोः सम्यक्त्वगुरोर्वा निह्नवः ५ । एवं ज्ञानविषयेऽपि श्रुतस्य दोषाख्याने श्रुतज्ञानी सम्यग् न वेति श्रुतवानपि नरकं याति । एवं ज्ञानवतां च कुभावे, अकालानध्याययोगाकरणादिना च पाठे प्रत्यनीकता १, ज्ञानं पठतामन्तराय कृतिः २, पात्रे श्रुतादानादुपघातः पुस्तकाद्याशातनया वा ३, तथा किं यतीनां ज्योतिचक्रयोन्यादिविचारैरित्याद्युक्त्या प्रद्वेषः ४, गुरुनिह्नवः ५ | चारित्रविराधना सावद्येन । एवं रत्नत्रयं अविराध्य श्रमणधर्मे I For Private & Personal Use Only कायोत्स र्गाध्ययने पाक्षिक सूत्रम् ॥ ॥ १७७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410