Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 370
________________ आवश्यकन नियुक्ति- दीपिका ॥ ॥१७८॥ ध्यानकरैः कर्माणुभिर्निष्पन्न आत्मपरिणामः शुक्ललेश्या ६।२४-२५। 'मण' मनसा शुभभावरूपेण चेतसा रक्षामि महा- 12| कायोत्सव्रतानीति सम्बन्धः । किम्भृतोऽहं मनःसत्यं, मनःसंयमोऽकुशलमनोरोधकुशलमनःप्रवृत्तिरूपस्तं वेग्रीति मनःसत्यवित् । एवं ध्ययने वाक्सत्यज्ञो वाक्सत्येन अयोग्यवाक्त्यागी योग्यवक्ता । करणसत्यज्ञः करणसत्येन कार्ये यतनाचेष्टाकृदन्यथा स्थिरः, एवं पाक्षिकत्रिविधेनाऽपि करणेन सत्यविद्वान् । अत्र सत्यसप्तभङ्गी-मनःसत्यमित्यादि ३, मनोवाक्सत्यं ४, मनःकायसत्यं ५, सूत्रम् ।। वाकायसत्यं ६, मनोवाकायसत्यं ७। एवं पञ्चमहाव्रतानि रक्षामि २६ । 'चत्ता'चतस्रो दुःखशय्या यथा शङ्का १, परलाभप्रार्थनं २, कामभोगप्रार्थना ३, मर्दनोद्वर्तनस्नानादिप्रार्थनं ४ शङ्काऽर्हन्मताश्रद्धा १ । एता एव विपरीताः सुखशय्याः । चतस्रः संज्ञा आहाराद्याः प्रतिक्रमणे व्याख्याताः । चतुरः कषायांश्चापरिवर्जयन् । चतस्रः सुखशय्या जिनमतश्रद्धा १, स्वलाभेच्छा २, कामाद्यप्रार्थन ३, शिरोलोचरोगादिवेदनासम्यक्सहन४रूपाः। चतुर्विधं संवरं मनो १ वारकायो३पकरणसंवररूपं ४, तत्रोपकरणसंवरः प्रतिक्रमणाध्ययनोक्तोऽजीवसंयमो ज्ञेयः। चतुर्विधं समाधि विनय १ श्रुत २ तप ३ आचारसमाधिरूपं उपसम्पनः। ज्ञान १ दर्शन २ चारित्र ३ तपः ४ समाधिरूपं च २७-२८। 'पंचे' पञ्च कामगुणान् इच्छाहेतून शब्दरूपादीन् , पश्च आस्रवान् प्राणातिपातादीन् महादोषान् । पञ्चेन्द्रियाणि श्रोत्र १ ग २ नासा ३ जिह्वा ४ शरीरा५ख्यानि तेषां संवरणं । पश्चविधं स्वाध्यायं सुष्ठु आ मर्यादया ध्यानरूपं, वाचना १, प्रच्छना २, परिवर्तना ३ऽनुप्रेक्षा ४ धर्मकथारूपं ५। तत्र वाचना सूत्रपरिपाटिदानग्रहणे, प्रच्छना सूत्रार्थयोः पृच्छा २, परिवर्तना गुणनाभ्यसने ३, अनुप्रेक्षा चिन्तनं ४, धर्मकथा स्पष्टा ५ २९-३० । 'छज्जी०' षट् जीवनिकायवधं, षट् चाऽप्रशस्ता भाषा:-अलीकं १, हीलितं २, खिसितं ३, परुषं ४, गर्वबहुलं ५, १७८॥ Jain Education Intel For Private & Personal use only I IN ww.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410