SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ॥ १७७॥ Jain Education Inter , 6 विरमणे ३ । ' सद्दा० ' शद्धरूपरसगन्धस्पर्शाणां प्रविचारणा शुभतया तत्परतया च चिन्तनं मैथुनस्य विरमणे ४ । 'इच्छा० ' असतां भावानां इच्छा, सतां वस्तूनां संग्रहे नष्टादिदुःखे वा मूर्च्छा, गृद्धिरतृप्तिः, काङ्क्षा रम्यं रम्यं दृष्ट्वा छा, लोभोदानं, दारुणं ५ । ' अइमत्ते० ' अतिमात्रो द्वात्रिंशत्कवलमान उदरख भागोनो वा बहुराहारः, रात्रौ गन्धोद्गारादि कृत्वा तदुद्गारगलने च महादोषात् । सूरक्षेत्रे सूर्योदयास्तरूपे शङ्किते किं सूर्य उदितो न वेत्यादौ आहारेत्तत एतानतिक्रमान् त्यजामि ६ । एवं व्रतानि निर्दोषाणि स्वीकृत्य तेषां पालनमाह-' दंसण० ' दर्शनं सम्यक्त्वं, ज्ञानं नवरात्रज्ञानं, चारित्रं सर्वविरतिस्तान्यविराध्य श्रमणधम्र्मे क्षान्त्यादौ स्थितः, प्रथमं व्रतमनुरक्षामि विरतोऽस्मि प्राणातिपातात् । ar दर्शनविराधना पञ्चधा - दर्शनप्रभावकशास्त्राणां संमत्यादीनां प्रत्यनीकता, किमेभिः कलहशास्त्रैरिति कुभावः, सम्यFree वा अनास्था १, दर्शन प्रभावकशास्त्राणां पठनेऽन्तरायकरणं सम्यक्त्वग्रहणे वाऽन्यस्यान्तरायकृतिः २, सम्यक्त्वस्य दर्शनप्रभावकशास्त्राणां च पात्रे अदाने अपात्रे दाने च सति उपघातकरणं, शङ्काकाङ्गाद्यतीचारपञ्चकेन वा दर्शनोपघातः ३ | दर्शनप्रभावकशास्त्र पुस्तकादीनां प्रद्वेषः केवलसम्यग्दृशः प्रेद्वषो वा, तथा तपस्विप्रशंसाधर्म्मस्थिरीकृतिसाधम्मिकवात्सल्य शासनोन्नतिप्रद्वेषश्च ४ | दर्शनशास्त्रगुरोः सम्यक्त्वगुरोर्वा निह्नवः ५ । एवं ज्ञानविषयेऽपि श्रुतस्य दोषाख्याने श्रुतज्ञानी सम्यग् न वेति श्रुतवानपि नरकं याति । एवं ज्ञानवतां च कुभावे, अकालानध्याययोगाकरणादिना च पाठे प्रत्यनीकता १, ज्ञानं पठतामन्तराय कृतिः २, पात्रे श्रुतादानादुपघातः पुस्तकाद्याशातनया वा ३, तथा किं यतीनां ज्योतिचक्रयोन्यादिविचारैरित्याद्युक्त्या प्रद्वेषः ४, गुरुनिह्नवः ५ | चारित्रविराधना सावद्येन । एवं रत्नत्रयं अविराध्य श्रमणधर्मे I For Private & Personal Use Only कायोत्स र्गाध्ययने पाक्षिक सूत्रम् ॥ ॥ १७७॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy