________________
|क्षान्त्यादौ स्थितः प्रथमं व्रतं अनुरक्षामि पालयामि विरतोऽस्मि प्राणातिपातात् ७ । एवं सर्वगाथाः ६ । पुनर्विशेषात्पालनमाह'आलय.' आलये वसतौ विहारे च समितः समितिमान् अस्नानलोचपरीषहसहनादन्तधावनगुरुकुलवासादिसाधुगुणैर्युक्त इन्द्रियैर्गप्तः श्रमणधम्में स्थितः प्रथमं व्रतमनुरक्षामि १३, गाथा:६। 'आलय.' त्रिविधेन करणेन मनआदिना वशीकृतेनाप्रमत्तः सन् पञ्चमहाव्रतानिरक्षामि १९ । अथ महाव्रतविरोधिनो महाव्रतापकारकांश्च वक्ति-सावा योगं सपापं व्यापार एकं, मिथ्यात्वं एकं, अज्ञानं एकं, एवश्चार्थे, परिवर्जयेत् गुप्तः पञ्चमहा०२०। 'अनवद्ययोग' निःपापव्यापारं एकं, सम्यक्त्वं एकं, सज्ज्ञानं प्रधानज्ञानं एकं उपसम्पन्न आश्रितः गुणैयुक्तः २१ । द्वौ रागद्वेषौ द्वे ध्याने आतरौद्रे परिवर्जयन् । तथा ऋतं दुःखं तत्र भवं आ । दुःखार्तस्य दुःखहान्यै सुखादिप्रायै च गाढाध्यवसायो रोधयति नरके जन्तुमिति रौद्रं, हिंसामृषास्तेयपरिग्रहादिगाढाशयाः २२ । द्विविधं चारित्रधर्म देशसर्वविरतिरूपं, द्वे ध्याने धHशुक्ले च । तत्र धर्माय हितं धयं जिनोदितक्रियातत्त्वादिगाढाभिप्रायः, शुचं लमयतीति शुक्लं रूपातीतादि नीरागं ध्यानं, प्ररूपकतया कर्तृतया चोपसम्पन्न आदृतः २३ । 'किण्हा' कृण्णनीलकापोताख्या अप्रशस्तास्तिस्त्रो लेश्या परिवर्त्य तेजःपद्मशुक्लास्तिस्रो लेश्याः सुष्टु प्रशस्ता उपसम्पन्न आश्रितः, लेश्याः प्रतिक्रमणाध्ययने व्याख्याताः । तत्र कृष्णैर्विगन्धस्तीक्ष्णोर्महाकटुभिहिंसादिप्रवृत्तिकरैः कर्मपुद्गलनिष्पन्न आत्मपरिणामः कृष्णलेश्या १ ।
नीलैर्विगन्धैस्तिक्तस्तीक्ष्णैरविरत्यारम्भादिप्रवृत्तिकरैः कर्माणुभिर्नीललेश्या २। किञ्चिन्नीलः किश्चिद्रक्तो वर्णः कापोतः, M कापोतवणैस्तीक्ष्णैरम्लैर्विगन्धर्मायादिकरैरणुभिः कापोतलेश्या ३। रक्तैः सुगन्धैर्मधुरैः सुकुमारैर्विनयादिभिर्गुणकरैरणुभिः
तेजोलेश्या ४ । पीतैः सुगन्धैर्गाढमधुरैः स्तोकरागद्वेषादिहेतुभिः पद्मलेश्या ५ । श्वेतसुगन्धसरसमधुरसुकुमारर्धादि
Jain Education in
For Private & Personal Use Only
alwww.jainelibrary.org
A स
al ।