________________
सत्तिक्कया महज्झयणा । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥३४॥ अट्ठ य मयठाणाई, अट्ठ य कम्माइं तेसिं बंधं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥ ३५ ॥ अट्ठ य पवयणमाया, दिट्ठा अट्ठविहनिटिअटेहिं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३६ ॥ नव पावनिआणाई,
संसारत्था य नवविहा जीवा । परिवजंतो गुत्तो, रक्खामि महबए पंच ।। ३७ ॥ नवबंभचेरगुत्तो, | A दुनवविहं बंभचेरपरिसुद्धं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३८॥ उवघायं च दसविहं,
असंवरं तह य संकिलेसं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥३९॥ सञ्चसमाहिट्ठाणा, al दस चेव दसाओ समणधम्मंच। उवसंपन्नो जुत्तो रक्खामि महबए पंच ॥४०॥ आसायणं च सवं, | तिगुणं इकारसं विवज्जंतो। उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥४१॥ एवं तिदंडविरओ, | तिगरणसुद्धो तिसल्लनीसल्लो । तिविहेण पडिक्कतो, रक्खामि महत्वए पंच ॥ ४२ ॥
ये योगा अयतनाचलनभाषणादिव्यापारा अप्रशस्ता विरूपाः। च एवार्थे । परिणामाश्च ये दारुणा रौद्राः प्राणातिपातस्य विरमणे । एषोऽतिक्रमोऽतीचार उक्तोऽर्हद्भिः१। या भाषा तीव्ररागाऽतिरागेणोच्यते अथवोत्कटविषया, तीवद्वेषा अप्रीतिपूर्वका भाषा च मृपावादविरमणे २। 'उग्ग' अयाचित्वाऽवग्रहे स्थानं अदत्ते वा स्वामिनावग्रहे स्थानं अदत्तादानस्य
Jain Education Inter
For Private & Personal use only
ww.jainelibrary.org