SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सत्तिक्कया महज्झयणा । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥३४॥ अट्ठ य मयठाणाई, अट्ठ य कम्माइं तेसिं बंधं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥ ३५ ॥ अट्ठ य पवयणमाया, दिट्ठा अट्ठविहनिटिअटेहिं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३६ ॥ नव पावनिआणाई, संसारत्था य नवविहा जीवा । परिवजंतो गुत्तो, रक्खामि महबए पंच ।। ३७ ॥ नवबंभचेरगुत्तो, | A दुनवविहं बंभचेरपरिसुद्धं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३८॥ उवघायं च दसविहं, असंवरं तह य संकिलेसं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥३९॥ सञ्चसमाहिट्ठाणा, al दस चेव दसाओ समणधम्मंच। उवसंपन्नो जुत्तो रक्खामि महबए पंच ॥४०॥ आसायणं च सवं, | तिगुणं इकारसं विवज्जंतो। उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥४१॥ एवं तिदंडविरओ, | तिगरणसुद्धो तिसल्लनीसल्लो । तिविहेण पडिक्कतो, रक्खामि महत्वए पंच ॥ ४२ ॥ ये योगा अयतनाचलनभाषणादिव्यापारा अप्रशस्ता विरूपाः। च एवार्थे । परिणामाश्च ये दारुणा रौद्राः प्राणातिपातस्य विरमणे । एषोऽतिक्रमोऽतीचार उक्तोऽर्हद्भिः१। या भाषा तीव्ररागाऽतिरागेणोच्यते अथवोत्कटविषया, तीवद्वेषा अप्रीतिपूर्वका भाषा च मृपावादविरमणे २। 'उग्ग' अयाचित्वाऽवग्रहे स्थानं अदत्ते वा स्वामिनावग्रहे स्थानं अदत्तादानस्य Jain Education Inter For Private & Personal use only ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy