Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
सत्तिक्कया महज्झयणा । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥३४॥ अट्ठ य मयठाणाई, अट्ठ य कम्माइं तेसिं बंधं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥ ३५ ॥ अट्ठ य पवयणमाया, दिट्ठा अट्ठविहनिटिअटेहिं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३६ ॥ नव पावनिआणाई,
संसारत्था य नवविहा जीवा । परिवजंतो गुत्तो, रक्खामि महबए पंच ।। ३७ ॥ नवबंभचेरगुत्तो, | A दुनवविहं बंभचेरपरिसुद्धं । उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥ ३८॥ उवघायं च दसविहं,
असंवरं तह य संकिलेसं च । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥३९॥ सञ्चसमाहिट्ठाणा, al दस चेव दसाओ समणधम्मंच। उवसंपन्नो जुत्तो रक्खामि महबए पंच ॥४०॥ आसायणं च सवं, | तिगुणं इकारसं विवज्जंतो। उवसंपन्नो जुत्तो, रक्खामि महत्वए पंच ॥४१॥ एवं तिदंडविरओ, | तिगरणसुद्धो तिसल्लनीसल्लो । तिविहेण पडिक्कतो, रक्खामि महत्वए पंच ॥ ४२ ॥
ये योगा अयतनाचलनभाषणादिव्यापारा अप्रशस्ता विरूपाः। च एवार्थे । परिणामाश्च ये दारुणा रौद्राः प्राणातिपातस्य विरमणे । एषोऽतिक्रमोऽतीचार उक्तोऽर्हद्भिः१। या भाषा तीव्ररागाऽतिरागेणोच्यते अथवोत्कटविषया, तीवद्वेषा अप्रीतिपूर्वका भाषा च मृपावादविरमणे २। 'उग्ग' अयाचित्वाऽवग्रहे स्थानं अदत्ते वा स्वामिनावग्रहे स्थानं अदत्तादानस्य
Jain Education Inter
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410