Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 360
________________ आवश्यक निर्युक्ति दीपिका ।। ॥१७३॥ Jain Education Inte हिरनसुनाइए ममत्तकरणाओ पुग्गलदवपरिग्गहो, सीउण्हव रिसकालेसु रिउच्छक्के वा मुच्छियस्स कालपरिग्गहो, क्षेत्रतः परिग्रहो यत्र 'लो वा अलोए वा' पाठस्तत्र तदाकाशममत्वात् । 'सबलोए वा' पाठेऽप्येवं । [ ग्रामेषु वा इत्यादि पाठः स्पष्टः ] । कालतो दिनरात्र्यभिलाषात् । भावतोऽल्पार्थेऽल्पमूल्ये महार्थे वा वस्तुनि मूर्च्छया, सर्वत्र रागो मायालोमाभ्यां द्वेषः कोधमानाभ्यां । तत्र द्वेषेणापरसत्कं आदाय परिगृह्णाति । तथा द्रव्यतः परिग्रहो न भावात् यतीनां धर्मोपकरणं, भावतः परिग्रहो न द्रव्यात् अप्राप्तौ वाञ्छावतां, शेषभङ्गौ स्पष्टौ । परिग्रहो गृहीतो वा, परैर्ग्राह्यतो वा, गृह्यमाणो वा समनुज्ञातः । पञ्चमे महाव्रतेऽभ्युत्थितोऽस्मि स्थितोऽस्मि सर्वस्मात्परिग्रहाद्विरमणं । ५ । अहावरे छट्ठे भंते! राईभोअणाओ वेरमणं । सवं भंते! राईभोअणं पञ्चवक्खामि । से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजिज्जा नेवन्नेहिं राई भुंजाविज्जा राई भुंजंते अन्ने न समजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न काम करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सेराईभोअणे चउविहे पन्नत्ते, तंजहा - दवओ खित्तओ कालओ भावओ । दवओ णं राईभोअणे असणे वा पाणे वा खाइमे वा साइमे वा । खित्तओ णं राईभोअणे समय For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ ॥१७३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410