SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ।। ॥१७३॥ Jain Education Inte हिरनसुनाइए ममत्तकरणाओ पुग्गलदवपरिग्गहो, सीउण्हव रिसकालेसु रिउच्छक्के वा मुच्छियस्स कालपरिग्गहो, क्षेत्रतः परिग्रहो यत्र 'लो वा अलोए वा' पाठस्तत्र तदाकाशममत्वात् । 'सबलोए वा' पाठेऽप्येवं । [ ग्रामेषु वा इत्यादि पाठः स्पष्टः ] । कालतो दिनरात्र्यभिलाषात् । भावतोऽल्पार्थेऽल्पमूल्ये महार्थे वा वस्तुनि मूर्च्छया, सर्वत्र रागो मायालोमाभ्यां द्वेषः कोधमानाभ्यां । तत्र द्वेषेणापरसत्कं आदाय परिगृह्णाति । तथा द्रव्यतः परिग्रहो न भावात् यतीनां धर्मोपकरणं, भावतः परिग्रहो न द्रव्यात् अप्राप्तौ वाञ्छावतां, शेषभङ्गौ स्पष्टौ । परिग्रहो गृहीतो वा, परैर्ग्राह्यतो वा, गृह्यमाणो वा समनुज्ञातः । पञ्चमे महाव्रतेऽभ्युत्थितोऽस्मि स्थितोऽस्मि सर्वस्मात्परिग्रहाद्विरमणं । ५ । अहावरे छट्ठे भंते! राईभोअणाओ वेरमणं । सवं भंते! राईभोअणं पञ्चवक्खामि । से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजिज्जा नेवन्नेहिं राई भुंजाविज्जा राई भुंजंते अन्ने न समजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न काम करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सेराईभोअणे चउविहे पन्नत्ते, तंजहा - दवओ खित्तओ कालओ भावओ । दवओ णं राईभोअणे असणे वा पाणे वा खाइमे वा साइमे वा । खित्तओ णं राईभोअणे समय For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ ॥१७३॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy