________________
| खित्ते । कालओ णं राईभोअणे दिआ वा राओ वा । भावओ णं राईभोअणे तित्ते वा कडुए वा | कसाये वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वा । जं मए इमस्स धम्मस्स केवलिपण्णत्तस्स अहिंसालक्खणस्स सञ्चाहिटिअस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवपिणअस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खीसंबलस्स निर| ग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहिअस्स निविआरस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निवाणगमणपज्जवसाणफलस्स पुचि अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुयाए चउक्साओवगएणं पंचिंदिओवसट्टेणं पडिपुण्णभारिआए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु राईभोअणं भुत्तं वा भुंजाविरं वा भुजंतं वा परोहिं समणुन्नायं तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं । अईअं निंदामि पडुपण्णं संवरेमि अणागयं पञ्चक्खामि
Jain Education Inter
For Private & Personal Use Only
Bisww.jainelibrary.org