Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 359
________________ - अन्ने न समणुजाणिज्जा तंजहा-अरिहंतसक्खि सिद्धसक्खिों साहुसक्खिों देवसक्खि । अप्पसक्खिों एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ । वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा । एस खलु परिग्गहस्स वेरमणे | हिए सुहे खमे निस्सेसिए आणुगामिए [पारगामिए] सवेसिं पाणाणं सत्वेसिं भूयाणं सवेसिं जीवाणं Mसवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिआKI वणयाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकद्दु उवसंपजिता णं विहरामि । पंचमे भंते ! महत्वए उवढिओमि सबाओ परिग्गहाओ वेरमणं ॥ ५ ॥ ____ अथ परिग्रहे-से गामे वा' यथा ग्रामे वा नगरे वाइल्प वा इत्यादि ततीयव्रतवत । द्रव्यतः परिग्रहः सचित्ताचित्तमिश्रेषु । सचित्तं सजीवं अचित्तं निर्जीवं, मिश्रं सवस्वनरादिरूपं इत्यादिद्रव्येषु, यत्र सर्वद्रव्येष्वितिपाठस्तत्राकाशादिषु सर्वेषु द्रव्येषु । यच्चूर्णिः 'गामघरंगणाइपएसेसु ममीकाराओ आगासदवपरिग्गहो' गमणाकुंचणपसारणाइसु धम्मदवपरिग्गहो, ठाणनिसीयणाइपएसममीकाराओ अधम्मदवपरिग्गहो, मायापिइमाइएमु जीवेसु ममत्तकरणाओ जीवदवपरिग्गहो, Jain Education in For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410