Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 336
________________ बावश्यकनियुक्तिदीपिका ॥ कायोत्स ध्ययने प्रथमक्षामणसूत्रम् ॥ ॥१६॥ क्षमस्तत् हृदये धरति । पच्छा वंदिता गुरुसक्खियं पवजंति । सव्वे नमोकारइत्ता समगं उद्वेति वोसिराति निसीयंति य, एवं पोरिसिमाइसु विभासा । ततस्तिस्रः स्तुतीः प्राग्वत् । परमल्पस्वरं वदन्ति यथा गृहकोकिलादिसत्त्वा न जाग्रति । तओ देवे बंदंति । ततो बहुवेलं संदिसाविति । ततो मुहणंतगं पडिलेहिता रयहरणं पडिलेहिंति । पुणो उवहिं संदिसाविति पडिलेहिति य । तओ वसहि पडिलेहिय कालं निवेएन्ति । अन्ये आहुः स्तुतेरनु कालप्रवेदना, एवं च पडिक्कमणकालं तुलेंति, जहा पडिकंताणं थुइअवसाणे चेव पडिलेहणवेला भवइ ।। १५२२-२३ ॥ गतं रात्रिकं इदाणिं पक्खियं, जाहे देवसियं पडिकंता भवन्ति निवदृगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणन्ति-' इच्छामि खमासमणो पक्वियं खामणगं 'ति । एत्थ पढमं खामणसुत्तं ' इच्छामि इच्छामि खमासमणो! उवढिओमि अभितरपक्खियं खामेडं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे | | अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं | न याणामि तस्स मिच्छामि दुक्कडं ( सूत्रम् ) हे क्षमाश्रमण ! श्राम्यतीति श्रमणः क्षमादिदशविधधर्मप्रधानः श्रमणः क्षमाश्रमणस्तस्याहानं, ओकारान्तत्वं प्राकृतत्वात् , अहं इच्छामि क्षमयितुं, न केवलं इच्छामि किन्तु अभ्युत्थितोऽस्मि आरब्धोऽस्मि । पक्षाभ्यन्तरभवमतीचारं ॥१६१ Jain Education Int For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410