SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका ॥ कायोत्स ध्ययने प्रथमक्षामणसूत्रम् ॥ ॥१६॥ क्षमस्तत् हृदये धरति । पच्छा वंदिता गुरुसक्खियं पवजंति । सव्वे नमोकारइत्ता समगं उद्वेति वोसिराति निसीयंति य, एवं पोरिसिमाइसु विभासा । ततस्तिस्रः स्तुतीः प्राग्वत् । परमल्पस्वरं वदन्ति यथा गृहकोकिलादिसत्त्वा न जाग्रति । तओ देवे बंदंति । ततो बहुवेलं संदिसाविति । ततो मुहणंतगं पडिलेहिता रयहरणं पडिलेहिंति । पुणो उवहिं संदिसाविति पडिलेहिति य । तओ वसहि पडिलेहिय कालं निवेएन्ति । अन्ये आहुः स्तुतेरनु कालप्रवेदना, एवं च पडिक्कमणकालं तुलेंति, जहा पडिकंताणं थुइअवसाणे चेव पडिलेहणवेला भवइ ।। १५२२-२३ ॥ गतं रात्रिकं इदाणिं पक्खियं, जाहे देवसियं पडिकंता भवन्ति निवदृगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणन्ति-' इच्छामि खमासमणो पक्वियं खामणगं 'ति । एत्थ पढमं खामणसुत्तं ' इच्छामि इच्छामि खमासमणो! उवढिओमि अभितरपक्खियं खामेडं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे | | अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं | न याणामि तस्स मिच्छामि दुक्कडं ( सूत्रम् ) हे क्षमाश्रमण ! श्राम्यतीति श्रमणः क्षमादिदशविधधर्मप्रधानः श्रमणः क्षमाश्रमणस्तस्याहानं, ओकारान्तत्वं प्राकृतत्वात् , अहं इच्छामि क्षमयितुं, न केवलं इच्छामि किन्तु अभ्युत्थितोऽस्मि आरब्धोऽस्मि । पक्षाभ्यन्तरभवमतीचारं ॥१६१ Jain Education Int For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy