________________
वन्दने तमसि अन्योन्यं साधूनां घट्टनं माऽस्तु, मन्दश्रद्धानां कृतिकर्माकरणदोषाच्च, गोसे प्रातरादौ त्रय उत्सर्गाः कार्याः ।
॥१५२०॥ एत्थ' . एत्थ पढमो चरित्ते,दंसणसुद्धीए बीयओ होइ।सुयनाणस्स यततिओ, नवरं चिंतंति तत्थ इमं ॥१५२१॥ । सामायिकपूर्व प्रथमः कायोत्सर्गश्चारित्रे, द्वितीयो दर्शनशुद्ध्यै, तृतीयः श्रुतज्ञाने स्यान्नवरं किन्तु तत्रेमं राज्यतीचारं |
चिन्तयति ।। १५२१ ॥ नमस्कारेण पारयित्वा सिद्धानां स्तुतिं कृत्वा प्राविधिना वन्दित्वाऽऽलोचयन्तीत्यादि सन्ध्यावत् यावत्तृतीयवन्दनादनूत्थायाचार्यादीन क्षमयित्वा सामायिकादिपूर्व चरमे उत्सर्गे चिन्तयन्ति 'कमि निओगे निउत्ता वयं गुरुहिं ? तो तारिसं तवं पवजामो जारिसेण तस्स हाणी न भवइ । नियोगो वैयावृत्त्यपठनाद्यादेशः, ततस्तत्तपः कार्य येन | गुर्वादेशहानिर्न स्यात् । ततः किं तपोऽद्य करिष्ये इति चिन्तयति । अत्र गाथे ' तइ ' ' अह' तइए निसाइयारं,चिंतइ चरमंमि किं तव काहं ?।छम्मासा एगदिणाइहाणि,जा पोरिसि नमो वा १५२२/ अहमवि मे खामेमी तुब्भेहिं समं अहं च वंदामि।आयरियसंतियं नित्थारगा उगुरुणोअवयणाइं१५२३|| ____ तृतीये निशातीचारं चिन्तयति । चरिमे कायोत्सर्गे चिन्तयति किं तपः करिष्ये ? तत्र षण्मासाद्यं एकदिनान्तं तपश्चिन्तयति यथा-षण्मासतपः कुर्वे, न शक्नोमि, ततः एकाहोनं, तथाप्यशक्तः, ततः ५-४-३-२-१ मासा एकाहो. नाश्चिन्त्याः । ततोऽर्द्धमासो यावच्चतुर्थ चिन्त्यं । तत आचाम्लं एकस्थानं यावन्नमस्कारसहितं वा । एवं यत्तपोऽशठः कर्तु
Jan Education india
For Private & Personal Use Only
www.jainelibrary.org