Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 350
________________ आवश्यकनिर्युक्ति दीपिका || ॥१६८॥ Jain Education Inte भावे महापुराणु चिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकद्दु उवसंपज्जित्ता णं विहरामि । दोच्चे भंते ! महत्वए उवट्टिओमि साओ मुसावायाओ वेरमणं ॥ २ ॥ अथाsपरस्मिन् द्वितीये हे भदंत ! महाव्रते सर्वस्मान्मृषावादात् असत्यवादाद्विरमणं करोमि । सर्वं भदंत ! मृषावादं प्रत्याख्यामि यथा क्रोधाद्वा लोभाद्वा हास्याद्वा, नैव स्वयं मृषां वदामि, प्राकृतत्वाद्विभक्तिव्यत्ययः, नैवान्यैर्मृषां वादये, मृषां वदतोऽप्यन्यान्न समनुजानामि । तथा यावञ्जीवं मृषावादं त्रिविधं वदनवादनानुमतिरूपं, त्रिविधेन करणेन न करोमीत्यादि । तस्यातीतकालमृषावादस्य प्रतिक्रमामि, मिध्यादुः कृतेन आत्मानं मृषाभाषिणं व्युत्सृजामि । मृषावादश्चतुर्विधः प्रज्ञप्तः तद्यथा तन्मृषावाद प्ररूपणं यथा स्यात्तथा वक्ष्ये द्रव्यत इत्यादि । द्रव्यतो मृषावादः सर्वद्रव्येष्विति षड़द्रव्याणामलीकस्वरूपादिभाषणेन । क्षेत्रतः सर्वलोकेऽलोके च विषये वितथस्वरूपोक्त्या । कालभावी स्पष्टौ । रागेण मृषा यथा स्वः सदोषोऽप्यदोषः । द्वेषेण परोऽदोषोऽपि दोषीत्युच्यते । तथाऽन्यथा चतुर्द्धा मृषा यथा सन्निह्नवः १ असत्थापनं २ अन्यार्थाख्यानं ३ गर्दा ४ | तत्र सतां निह्नवः यथा - नास्त्यात्मा १ असतां स्थापनं अणुमात्र आत्मा २ । अन्यार्थाख्यानं गौरश्वः ३ । गर्दा इहलोके गर्हिते काणे काणस्त्वमिति परलोकगर्हिते क्षेत्रं कृषेत्याद्या । तथा सत्ये चतुर्भङ्गी द्रव्यतो मृषा न भावात् १, भावतो मृषा न द्रव्यात् २, द्रव्यभावाभ्यां मृषा ३, न द्रव्यान्न भावान्मृषा ४, तत्राद्यो भङ्गो दययाऽसत्यं वदतः १, द्वितीयो भङ्गो मिथ्यां वक्ष्यामीति For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ ॥१६८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410