SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्ति दीपिका || ॥१६८॥ Jain Education Inte भावे महापुराणु चिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकद्दु उवसंपज्जित्ता णं विहरामि । दोच्चे भंते ! महत्वए उवट्टिओमि साओ मुसावायाओ वेरमणं ॥ २ ॥ अथाsपरस्मिन् द्वितीये हे भदंत ! महाव्रते सर्वस्मान्मृषावादात् असत्यवादाद्विरमणं करोमि । सर्वं भदंत ! मृषावादं प्रत्याख्यामि यथा क्रोधाद्वा लोभाद्वा हास्याद्वा, नैव स्वयं मृषां वदामि, प्राकृतत्वाद्विभक्तिव्यत्ययः, नैवान्यैर्मृषां वादये, मृषां वदतोऽप्यन्यान्न समनुजानामि । तथा यावञ्जीवं मृषावादं त्रिविधं वदनवादनानुमतिरूपं, त्रिविधेन करणेन न करोमीत्यादि । तस्यातीतकालमृषावादस्य प्रतिक्रमामि, मिध्यादुः कृतेन आत्मानं मृषाभाषिणं व्युत्सृजामि । मृषावादश्चतुर्विधः प्रज्ञप्तः तद्यथा तन्मृषावाद प्ररूपणं यथा स्यात्तथा वक्ष्ये द्रव्यत इत्यादि । द्रव्यतो मृषावादः सर्वद्रव्येष्विति षड़द्रव्याणामलीकस्वरूपादिभाषणेन । क्षेत्रतः सर्वलोकेऽलोके च विषये वितथस्वरूपोक्त्या । कालभावी स्पष्टौ । रागेण मृषा यथा स्वः सदोषोऽप्यदोषः । द्वेषेण परोऽदोषोऽपि दोषीत्युच्यते । तथाऽन्यथा चतुर्द्धा मृषा यथा सन्निह्नवः १ असत्थापनं २ अन्यार्थाख्यानं ३ गर्दा ४ | तत्र सतां निह्नवः यथा - नास्त्यात्मा १ असतां स्थापनं अणुमात्र आत्मा २ । अन्यार्थाख्यानं गौरश्वः ३ । गर्दा इहलोके गर्हिते काणे काणस्त्वमिति परलोकगर्हिते क्षेत्रं कृषेत्याद्या । तथा सत्ये चतुर्भङ्गी द्रव्यतो मृषा न भावात् १, भावतो मृषा न द्रव्यात् २, द्रव्यभावाभ्यां मृषा ३, न द्रव्यान्न भावान्मृषा ४, तत्राद्यो भङ्गो दययाऽसत्यं वदतः १, द्वितीयो भङ्गो मिथ्यां वक्ष्यामीति For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ ॥१६८॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy