________________
ध्यात्वा सत्यं वदतः२, तृतीयो ज्ञात्वाऽसत्यं वदतः३, तुर्यो मनःशुझ्यासत्यं वदतः४। 'जं मए' इत्यादि प्राग्वत् । धर्मस्य अज्ञानतयाऽश्रवणतया मृषावादः स्वयं भाषितोऽन्यैर्भाषितो परैर्भाष्यमाणो वा समनुज्ञात इत्यादिसर्व मृषावादाभिलापेन पूर्ववद् व्याख्येयं । तत्र मृषावादादपि परस्य दुःखशोकजीर्णतादयो भावाः स्युस्तत आह-'अदुक्खणयाए' इत्यादि । एवमदत्तादानादिष्वपि स्वधिया ज्ञेयं, यतोऽदत्तादानात् अदत्तादानं वा कुर्वतो दुःखादि जायते । अथ 'दोच्चे भंते महत्व०' उपस्थितोऽस्मि आदृतोऽस्मि मृषावादाद्विरमणं कृतं । २ । 'अहावरे तच्चे' ___ अहावरे तच्चे भंते! महत्वए अदिन्नादाणाओ वेरमणं । सवं भंते ! अदिन्नादाणं पञ्चक्खामि । से गामे वा नगरे वा अरण्णे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा
नेव सयं अदिन्नं गिहिज्जा नेवन्नेहिं अदिन्नं गिहाविज्जा अदिन्नं गिण्हते वि अन्ने न सम| गुजाणामि जाक्जीवाए तिविहं तिविहेणं मणेणं वाचाए कारणं न करेमि न कारवेमि करतंपि
अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । से 07 अदिन्नादाणे चउबिहे पन्नचे, तंजहा-दबओ खित्तओ कालओ भावओ । दवओ णं गहण| धारणिज्जेसु दबेसु, खित्तओ णं अदिन्नादाणे गामे वा नमरे वा अरपणे वा, कालओ गं
२९
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org