________________
बावश्यक । अदिन्नादाणे दिआ वा राओ वा, भावओ णं अदिन्नादाणे रागेण वा दोसेण वा, जं मए कायोत्सनियुक्तिइमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्त सच्चाहिटिअस्स विणयमूलस्स खंतिप्पहा
गाँध्ययने दीपिका ॥
पाक्षिकणस्स अहिरण्णसोवणियस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिय-1 ॥१६९॥
सूत्रम् ॥ स्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहिअस्स निविआरस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निवाणगमणपजवसाणफलस्स पुर्वि अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुयाए
चउक्कसाओवगएणं पंचिंदिओवसट्टेणं पडिपुण्णभारियाए सायासोक्खमणुपालयंतेणं इहे वा भवे - । अन्नेसु वा भवग्गहणेसु अदिन्नादाणं गहिअंवा गाहाविअंवा धिप्पंतं वा परेहि समणुन्नायं तं निN/ दामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईअं निंदामि पडुपन्नं संवरेमि अणा
गयं पञ्चक्खामि सवं अदिन्नादाणं जावज्जीवाए अणिस्सिओहं नेव सयं अदिन्नं गिहिज्जा नेवन्नेहिं
॥१६९||
Jain Education in
For Private & Personal use only
www.jainelibrary.org