SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ | अदिन्नं गिहाविजा अदिण्णं गिण्हते वि अन्ने न समणुजाणिजा तंजहा-अरिहंतसक्खिों | सिद्धसक्खिों साहुसक्खिअं देवसक्खिअं अप्पसक्खिएवं भवइ भिक्खू वा भिक्खुणी वा संजयKI विरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे | वा एस खलु अदिन्नादाणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए [पारगामिए] सव्वेसि | पाणाणं सव्वेसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणया अजूरणयाए M अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुदवणयाए महत्थे महागुणे महाणुभावे महा| पुरिसाणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहि लाभाए संसारुतारणाएत्तिकट्ठ उवसंपज्जिता णं विहरामि । तच्चे भंते ! महत्वए उवढिओमि | सबाओ अदिन्नादाणाओ वेरमणं ॥ ३॥ अथाऽपरस्मिन् तृतीये महाव्रते सर्वस्माददत्तादानाद्विरमणं अस्तु यथा ग्रामे वा नगरे वाऽरण्ये वा, अल्पं वा मूल्ये. नाल्पं तृणादि, बहु वा बहुमूल्यं रत्नादि । अणु लघुप्रमाणं वज्रादि, स्थूलं असारं रूतादि । यद्वाल्पं स्तोकं बहु धनं अणु सूक्ष्मं स्थूलं प्रौढं, किं तत् ? चित्तमत् सचितं, अचित्तमत् अचित्तं, वाशब्दा अप्यर्थाः । नैव स्वयं अदत्तं गृह्णीयान्नैवान्यैरदत्तं Jain Education in For Private & Personal use only Jwww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy