SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ बावश्यक ग्राहये, अदत्तं मृहलोऽप्यन्याच समनुजानामि । यावज्जीवतया त्रिविध अदचादानं कृतकारितानुमतिरूपं त्रिविधेन करणेन कायोत्सनियुक्ति- त्यजामि यथा 'मणेणं' इत्यादि । तस्य भदंत ! अतीतादत्तादानस्य प्रतिक्रमामि० । अदत्तादानं चतुर्की प्रज्ञप्तं-द्रव्यतो ग्रहण- INFध्ययने दीपिका ॥ धारणीयेविति ग्रहणार्हेषु धरणार्हेषु च द्रव्येषु वखादिषु, क्षेत्रतो ग्रामेषु वा, कालभावौ स्पष्टौ । अत्र चतुर्भक्षी द्रव्यतो पाक्षिक भावतोऽदत्तादानं स्पष्टं १, द्रव्यतोऽदत्वादानं न भावात् अरक्ताद्विष्टार्थे अनुज्ञाप्य तृणादेर्ग्रहणे २, भावतोऽदत्तादानं न द्रव्यतः सूत्रम् ॥ ॥१७०॥ दुष्टात्मनः साधोः ३, न द्रव्यतो न भावतः स्पष्टं ४ । 'जंमए' इत्यादि । अदत्तादानं गृहीतं वाऽन्याहीतं वा गृह्यमाणं परैः समनुजातं तन्निन्दामि० सर्व प्राग्वत् । एवं भदंत! तृतीये महाव्रते अदत्तादानाद्विरमणं कृतं । ३। | अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं । सवं भंते! मेहुणं पञ्चक्खामि । से दिवं वा माणुसं वा तिरिक्खजोणिअं वा । नेव सयं मेहुणं सेविज्जा नेवन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंते | वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न का। रवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसि7 रामि । से मेहुणे चउबिहे पन्नत्ते, तंजहा-दबओ खित्तओ कालओ भावओ। दवओ णं मेहुणे रूवेसु वा रूवसहगएसु वा । खित्तओ णं मेहुणे उड्डलोए वा अहोलोए वा तिरियलोए वा । ॥१७॥ For Private & Personal Use Only Twww.jainelibrary.org Jain Education in
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy