________________
| कालओ णं मेहुणे दिआ वा राओ वा । भावओ णं मेहुणे रागेण वा दोसेण वा । जं मए इमस्स धम्मस्स केवलिपण्णत्तस्स अहिंसालक्खणस्स सच्चाहिटिअस्स विणयमूलस्स खंतिप्पहाणस्स अहिरन्नसोवन्निअस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खीसंवलस्स निरग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहिअस्स निविआरस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निव्वाणगमणप
जवसाणफलस्स पुचि अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं राग| दोसपडिबद्धयाए बालयाए मोहयाए किड्डयाए तिगारवगुरुयाए चउक्कसाओवगएणं पंचिंदिओवसट्टेणं पडिपुण्णभारिआए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु मेहुणं सेविअंवा सेवाविअंवा सेविजंतं वा परेहि समणुन्नायं तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं, अईयं निंदामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि, सवं मेहुणं जावज्जीवाए अणिस्सिओहं | नेव सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविज्जा मेहुणं सेवंते वि अन्ने न समणुजाणिज्जा तं
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org