________________
S
भावश्यक यात
॥१७॥
जहा-अरिहंतसक्खि सिद्धसक्खिरं साहुसक्खिअं देवसक्खि अप्पसक्खिअं एवं भवइ | कायोत्सभिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा ||
नर्माध्ययने
पाक्षिकपरिसागओ वा सुत्ते वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निस्सेसिए |
सूत्रम् ॥ आणुगामिए [पारगामिए] सवेसिं पाणाणं सवेसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकट्ठ उवसंपजित्ताणं विहरामि। चउत्थे भंते ! महत्वए उवढिओमि सबाओ मेहुणाओ वेरमणं ॥ ४ ॥ ____ अथ चतुर्थे महाव्रते मैथुनाद्विरमणं कुर्वे, तद्यथा दिव्यं देवसम्बन्धि मैथुनं, मानुषं मनुष्यसम्बन्धि, तिर्यग्योनिकं पशुसबन्धि, वाप्यर्थे, नैव स्वयं मैथुनं सेवे, नैवान्यमैथुन सेवयेऽन्यान् मैथुन सेवयमानान्न समनुजानामि । त्रिविधं मैथुनं कृतकारितानुमतिरूपं त्रिविधेन करणेन मनआदिना न करोमि। ‘से मेहुणे ' मैथुनं चतुर्दा-द्रव्यतः रूपेषु निर्जीवलेप्यादिरूपेषु वा, रूपसहगतेषु वा सजीवदेहेषु द्रव्येषु । क्षेत्रत ऊर्ध्वलोके सूर्यकरप्रसरयोजनशता(सूर्यमण्डला)ोकाशदेशेषु ।
| ॥१७॥
Jain Education in
For Private & Personal use only
www.janelibrary.org