________________
अधोलोके सूर्यकरप्रसराधस्तनाकाशदेशेषु । तिर्यग्लोके सूर्यमण्डलाधस्तनकरप्रसरक्षेत्रेऽष्टादशशतयोजनरूपे। भावतो द्वेषण परविगोपनार्थ क्रोधमानाभ्यां च मैथुनं । 'जं मए.' इत्यादि । तत्र द्रव्यतो मैथुनं न तु भावादरक्तद्विष्टस्त्रियो बलात्कारे, शेषभाः स्वयं ज्ञेयाः। मैथुनं स्वयं सेवितं वा परैः सेवितं कारितमित्यर्थः परैः सेव्यमानं वा समनुज्ञातं । वाशब्दोत्र समुच्चये । तन्निन्दामीत्यादि । तथा त्रिविधं कृतकारितादिभेदं मैथुन त्रिविधेन मनआदिनाऽतीतं निन्दामीत्यादि । ४।
अहावरे पंचमे भंते ! महत्वए परिग्गहाओ वेरमणं। सत्वं भंते ! परिग्गहं पञ्चक्खामि।से अप्पं ! KI वा बहं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिहिज्जा, नेवalन्नहिं परिग्गहं परिगिहाविजा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । से परिग्गहे चउबिहे पन्नत्ते, तंजहा-दवओ खेत्तओ कालओ भावओ । दवओ णं परिग्गहे सचित्ताचित्तमीसेसु दवेसु, खित्तओ | णं परिग्गहे सबलोए, कालओ णं परिग्गहे दिआ वा राओ वा, भावओ णं परिग्गहे अप्पग्घे वा
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org