________________
कायोत्स
ध्ययने | पाक्षिक| सूत्रम् ॥
आवश्यक | महग्घे वा रागेण वा दोसेण वा । जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स नियुक्ति
सच्चाहिट्ठिअस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमपभवस्स नवबंभदीपिका ॥
चेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालिअस्स ॥१७२।।
चत्तदोसस्स गुणग्गाहिअस्स निविआरस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निवाणगमणपज्जवसाणफलस्स पुविं अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोह
याए मंदयाए किड्डयाए तिगारवगुरुयाए चउक्कसाओवगएणं पंचिंदिओवसट्टेणं पडिपुण्णभारियाए a सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु परिग्गहो गहिओ वा गाहाविओ
वा धिप्पंतो वा परेहि समणुन्नाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं। अईअं निंदामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सत्वं परिग्गहं । जावज्जीवाए अणिस्सिओहं नेव सयं परिग्गहं परिगिहिज्जा नेवन्नेहिं परिग्गहं परिगिहाविज्जा परिग्गहं परिगिण्हंतेवि
॥१७२।।
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org