________________
विंशत्यध्ययनानि २३, भावना तृतीया चूला २४, विमुक्तिस्तुर्या चला २५, एतान्याचारागाध्ययनानि । तथा उद्घातिकं २६ अनुद्घातिकं २७, आरोपणा २८ चेति त्रिविधं निशीथमध्ययनं स्यात् तदप्याचारप्रकल्पपश्चमचूला । तत्र शस्त्रपरिज्ञादीनां क्रमेण वाच्यानि षड्जीवयतना १, कषायलोकविजयः २, परीपहादिजयः ३, जिनाज्ञास्थापना ४, लोकसारस्थानं ५, कर्मधुवनं ६, आहारदेहविमोक्षः ७, श्रीवीरतपः८, परीषहोपसर्गादिव्याख्या ९, पिण्डैषणा १०, शय्याशुद्धिः ११, ईर्याशुद्धिः १२, भाषाशुद्धिः १३, वस्त्रैषणा १४, पात्रैषणा १५, सप्तावग्रहप्रतिमा १६ बाच्यानि, एवं षोडश तथा सप्तक-d | कानि सप्त, यथा-स्थान १, नैषेधिकी२, उच्चारप्रश्रवण ३, शब्द ४, रूप ५, परक्रिया ६, अन्योन्यक्रिया ७ ऽऽख्यानि ।। तत्र स्थानविधि १७, नैपेधिकीविधि १८, उच्चारप्रश्रवणविधि १९, शब्दशुभाशुभत्वाचिन्तन २०, रूपशुभाशुभत्वाचिन्तन २१, परवैयावृत्यपरकृतविलेपनाद्यनास्वादन २२, अन्योऽन्यवैयावृत्यविलेपनादिकृत्यत्यागार्थानि २३ । तथा श्रीवीरजन्मादिमहावतभावना २४ रागद्वेषविमुक्त्यर्थानि २५ उद्घातिकमुद्घातो मासिकादितपस्सु प्राप्तेषु भिन्नमासादिदानात्तपसो हानिः समययुक्त्याऽनेनोद्घातिम २६ अनुद्घातिमं यथोक्ततप एव २७ आरोपणा दर्यादिनोक्ततपोवृद्धिः २८, एतत्रिविधं प्रायश्चित्तं, तद्भाषकत्वानिशीयाध्ययनमपि त्रिधैवमष्टाविंशतिधाऽऽचारप्रकल्प आचाराङ्ग नाम, अत्राचारप्रकल्पेऽ. श्रद्धानवितथाख्यानादिनाऽतिचारः। 'एमणतीसाए पावसुषपसंगेहिं ' एकोनत्रिंशता पापहेतुश्रुतप्रसङ्गैः, पापहेतूनां प्रसङ्गा | मर्यादातिक्रमेण प्रवर्तनानि यथा ' अट्ठ'' सुतं
अट्ठनिमित्तंगाई दिव्वुष्पायंत लिक्खभोमं च । अंगसरलक्खणवंजणं च, तिविहं पुणोक्केकं ॥ १ ॥
१८
Jain Education Inte
l
For Private & Personal use only
Alww.jainelibrary.org