Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । ११ दीधितिः ।
सम्वज्ञानमेवेति । असाधारणमिति शेषः । तस्वज्ञानम् तत्वज्ञानविशिष्टकारणकलापमिति केचित् । काशीमरणादेः स्वातन्त्र्येण मोक्षतुत्वं निराकर्तु (१ मेवकारार्थं स्पष्टपति । न ततोऽन्यमिति । तत्वज्ञानस्य मोक्षहेतुत्वे आत्मन इति कुत इत्यत आह । मतीत्यादि । (२) प्रतियोगितयानुयोगितया चेत्यर्थः । मतभेदेन चेदम् । तदुक्तम्, 'नैरात्म्य मोक्षस्य हेतुं केचन मन्वते ।
आत्मतश्वधियं त्वन्ये न्यायवेदा ( ३ ) नुसारिणः ॥' दीधितिटिप्पणी | ईश्वरस्याऽपि वेदे जनकत्व श्रुतेस्तस्वज्ञानमेवेत्यवधारणासम्भवादाछ । असाधारणमिति । अन्वयप्रदर्शनार्थे (४) व्युत्क्रमनिर्देशः । असा• धारणपदमपूरयित्वैव एवकारार्थरक्षकस्य मतमाह । तस्वज्ञानमिति । शब्दास्तथावधारणाभाव एव केचिदित्यस्वरसः । न ततोऽन्यमि. त्यादेर्वैयर्थ्यमाशङ्कयाह । काशीमरणादेरिति । स्वातन्त्र्येण तस्व ज्ञानानपेक्षया । अन्यमितीति । अत्राप्यसाधारणमिति बोध्यम् । कुत इति । अतेरुपादानं कुत इत्यर्थः । मतभेदेन चेति । केषाश्चिI न्मते प्रतियोगितया केषाञ्चिन्मते चाऽनुयोगितया आत्मा तवतो ज्ञातव्य इत्यर्थः । तदेवाह । तदुक्तमिति । आद्यार्ध प्रतियोगितयेति अन्स्यार्धमनुयोगितयेति मते । नैरात्म्यदृष्टिमित्यादि । आत्मनः पारमार्थिकत्वेऽपि नैरात्म्यभावनं मोक्षहेतुरित्येतन्मतम्, यद्वक्ष्यति
(१) काशी मरणस्य साताम्मोचहेतुत्वे तदुत्तरमात्यन्तिकदुःखनिवृत्तिरूपमोक्षस्यवोत्पादेन स्वरूपतस्तद्विशोधनो दुःखमात्रस्यैव तत्कालमुत्पादासम्भवेन उद्बन्धनादिप्रतिषिद्धक्रिययाऽपि काशी - मरण एव मुमुक्षुः प्रवर्तेत, न तु नियमतो नान्तरीयकदुःखजनके श्रवणादाविति शुश्रूषेोरेवाभावात् प्रन्थारम्भप्रयासवैफल्यवारणाय काशीमरणस्य साक्षान्मोक्षहेतुत्वं निराकृतम् । एवं च सत ज्ञानद्वारेव तस्य मोक्षहेतुत्वात् काशीमृतस्यापि कर्मफलोपभोग सम्भवेनोद्बन्धनादिना मरणे भैरवयामनादिफलभबादेव न प्रवृत्तिरित्युपपद्यते । न च तथाप्यनर्थाननुबन्धिनि कालाधी नकाशी मरणे श्रवणादिपरिहारेण कथं न प्रवृत्तिरिति वाच्यम् । शऋविहितकामा दिबहूपसर्गवत्या काया तस्यामैकान्तिकतया सद्योमोक्षप्रद विज्ञानापाये हस्तगते श्रवणादावेव बुद्धिमता प्रवृत्तेराक्वयकतया प्रारम्भवैफल्यासम्भवादिति भावः ।
(२) प्रतियोगीत्यादि - पाठः ।
(३) न्यायतत्त्वा-कालि० मु० पु० पा० ।
(४) एकवाक्यतयेत्यस्याकर्णयन्तीत्यनेनेत्यादिः । वेदजन्यज्ञानेऽमामाण्यश परिहारस्तन्मयो जनम

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217