Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कतदीपिति-कल्पलतास्पटीकाद्वयविभूषितः। १७१
कल्पलता। विरोध(१)लक्षणाक्रान्ते, न तु देशभेदेनापीत्याह(२)। अयोगे वेति । तदेव साम्याणदनाय परबारा चिन्तयति । यबिधान इति(३) । तद्देश(कार्य)कारिस्थ. मिति । यदि तद्देशे(४) करोति तत्रैव न कुर्यात्, तदा विरोध: स्यादित्यर्थः । देशान्तरे तत्कार्याकारित्वेनेत्य.
(५) तद्देशकारित्वं विरुद्धमित्यनुषञ्जनीयम् । तस्येति । देशान्तरे तदकरण(६)स्यानिषधादित्यर्थः । म हीति । अन्यत्र यत् तदकरणं(७) तबिरुद्धकार्यकरणं था, न तदेव (तत्र) तत्करणस्याभावो येन विरोध: स्यात् , अपितु तत्रैव देशे तदानीमेव तदकरणम्, तत्करणस्याभाव इत्यर्थः । साम्पमापादयति । E. ग्वमिति । (सदा सदकरणं) तदा(८) तस्करणस्प विरोधि, न स्वन्यदा(पि) तदकरणं, येन विरोधः स्यादित्युक्तमित्यर्थः । पूर्व प्रसङ्गतविपर्यययोरेवासि. द्विरुक्ता, सम्प्रति तस्सिद्धावपि विरुद्धधर्माध्यासाभायमुपसंहरति । तस्मादिति ॥
दीधितिः। प्रसा(९)विपर्ययस्थितावपीयपिना सूचितं प्रसावि.
दीधितिटिप्पणी। मनुतस्मादित्यादिना उक्तप्रसाविपर्यययोरेषापिना लामा(१०) स्था. प्यते, कथमन्बावित्यत आह । सूचितमित्यादि । तथा च सामाम्या.
(१) विरुद्ध-पाठः। (२) भेदेनापीति-पुण० पु. पा०। (३)चिन्तयति-कलि. मु. पु० पा० । ( ४ ) यहेशे-कलि० मु० पु० पा०1 (५)देशान्तरे कार्यकारित्वेनेत्यत्र-कलि० मु० पु० पा०। (६) तदकरणास्य-कलि० मु० पु० पा०। (.) तत्करणं-कनि० मु. पु० पा० । (८) तदकरणं-कलि. मु.पु०पा०। (९) पूर्वोक्तामङ्गविपर्यययोरपिनाऽनुपपादनादन्यथाऽवतारयति । प्रसङ्केति । गुबापन्द (१०) रेवापेक्षा कृत-इत्यादर्शपुस्तके पाठः । रेवापेक्षालामः-पा० २ पु०। .

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217