Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 194
________________ आत्मतत्त्वविवेकः कल्पलता। सत्त्वक्षणिकत्वव्याप्तिग्रहानुकूलमेव प्रसङ्गविप. यंपान्तरमाशय निराकरोति । एतेनेति । पूर्ववदिति । जात्यभिप्रायणानकान्तिकत्वम् , न हि बीजजातीय. मुत्पन्नमात्रमेव करोति । या च व्यक्तिरुत्पत्यानन्तरमेव करोति तत्र तत्तत्सह(१)कारिलाभस्तन्त्रमित्यभिः प्रायेणान्यथासिद्धिरित्यर्थः(२) ॥ नापि तृतीयः, कृतकत्वानित्यत्वादेरपि(३) पर. स्पराभाववत्तामात्रेण(४) विरोधप्रसङ्गादिति । दीधितिः। 'तद्वत्तेति(५) पक्षं दूषयति । नापीति ॥ कल्पलता। - तद्वत्ता वा दण्डित्वकुण्डलित्ववदिति ( यत् ) पर्व (वि)कल्पितम, तदषयति (नापीति । विरोधप्र सङ्गादिति । तथा च तदुभयाध्यासाधीनधर्मिभेदप्र. सङ्गादित्यर्थः)॥ अस्तु तर्हि तस्यैव(६) तेनैव सहकारिणा सह(७) सम्बन्धोऽसम्बन्धश्चेति विरोधः । न। विकल्पानुपपत्तेः। दीधितिः। चारि(८)बीजादीनां हि(९) सम्बन्धः संयोगोऽभ्युपेयते, (१) तत्र तदा तेन सह--पुण० पु० पा० ।( २ ) स्तन्त्रमित्यर्थः-कलि• मु० पु. पा०। (३) कृतकत्वानित्यत्वयोरपि–पाठः। (१) मात्रेणैव कलि० मु० पु० पा० । (५ ) तना वेति-पुण० पु० पा०। (६) तत्रैव-पुण० पु० पा० । तर्हि-पाठः । (.) सहकारिणा सह तस्यैव-पाठः । सहकारिणा-कलि० मु० पु. पा० । ( ८ ) संयोगाव्याप्यवृत्तित्वस्याने व्यवस्थाप्यत्वात्तदनुसारणाह । वारीति । तन्मतमाह । स चेत्यादि । संयुक्तति । तेनैव रूपेण तस्य व्याप्यवृत्तित्वोपगमे दोषोऽत आह । अभावोऽपि चेति । (९) वारिबीजादीना-कलि० मु० पु० पा० । गुणानन्दः।

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217