Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 203
________________ टिप्पणीसमलङ्कतदीधिति - कल्पलतास्यटीकाद्वयविभूषितः ॥ १८७ कल्पलता । तुकस्वस्येत्यर्थः । ननु विनाशो भावानां ध्रुव भावी, तथा च कुतो हेत्वन्तरापेक्षेत्यत श्राह । ध्रुव भावित्व' इति ॥ नापि पञ्चमः, न हि तदैव (१) तत्रैव स एव सहकार्यस्ति नास्ति चेत्यभ्युपगच्छामः । दीधितिः । न हीत्यादिकं व्याप्यनृत्यभिप्रायेण ( २ ) ॥ दीधितिटिप्पणी 1. उत्तरग्रन्थे स च तेभ्योऽतिरिक्तोऽव्याप्यवृत्तिश्चेत्यपीति लिखि. तम् अत्र च सहकार्यस्तीति लिखनात् तत्रातिरिकापादनं सङ्गामि, अव्याप्यवृत्तित्वापादनमपि तदैव सङ्गतं यद्यत्र ( ३ ) व्याप्यवृत्तित्वा भिप्रायः स्थात, अत आह । व्याप्यवृत्त्यभिप्रायेणेति ॥ कल्पलता । उभयसहितं वेति दूषयति । नापीति ॥ ननु समवधानं नाम सहकारिणां धर्मः संयोगो भवद्भिरिष्यते, स च तेभ्यो ( व्यतिरिक्तोऽव्याप्यवृत्तिश्वेत्यपि तथा च स एव तदैव तत्रैवास्ति नास्ति चे दीधितिः षष्ठमपि प्रतिबन्दिमुखेनानभ्युपगमादेव निरसितुमाशङ्कते । नन्विति (४) । इत्यपि (५), भवद्भिरिष्यते । नास्ति चेतीत्यस्या दीधितिटिप्पणी । प्रतिबन्दिमुखेनेति (६) । अयं भावः । प्रतिबन्धावादिना प्रथमप (१) तदेव - कलि० मु० पु० पा० । ( २ ) एकस्यैव कालभेदेन रूपतदभाववत्त्वापगमादाह । व्याध्यवृत्तीति । गुणानन्दः । (३) सङ्गतं इत्यत्र - इति सर्वत्र पाठः । ( ४ ) मन्वित्यादि - पुण० पु० पा० । ( ५ ) इत्यपीत्यस्यार्थो -कालि० मु० पु० पा० । अपिकारदर्शनादनुषज्याह । इत्यनीति - (६) प्रतिपत्रं सामनेति - इति सर्वत्र पाठः । गुणानन्दः । THE KUPPUSWAMY SASTF RESEARCH INSTITUTE,

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217