Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 189
________________ टिप्पणीसमलङ्कतदीधिति-कल्पलतास्यटीकाद्वयविभूषितः। १७३ ऽस्तु, विपर्ययस्तु यदेकदा यन्न करोति तत् सर्वदेव तन करोति, यथा शिला(शकलमकुरम्), न दीधितिः। बोध्य इति कश्चित् , तन, स्वतोऽसिद्धः(१), यत्किञ्चिद्रूपकि. शिष्टस्य यावत्सत्वकरणेनैव साध्यसवे च सहकारिविशिष्टस्य तथात्वादिष्टापादनाच । इति अनेन प्रकारेण, प्रसङ्गो(२)ऽस्तु, तेन कुशूलस्थवीजस्य पराभ्युपगतमेकदाङ्कुरकारित्वरूपहेतुम. वं(३) लभ्यते(४)। एकदा कदाचित्र(५)। भवतश्व(६) कदा. दीधितिटिप्पणी । दिमते आयेनापि धारयितुमशक्यत्वादिदम् । स्वतः बौद्धमते, तन्मते सर्वस्य विनश्यदवस्थत्वात् । उभयमत दोषमाह । यत्किञ्चिदिति । कार्याभावेत्यादियादृशतादृशविशेषणेन भवता यदि साध्यरक्षगं क्रियते, तदा मयाप्यत्रैवानुमाने सहकारीत्यादियत्किञ्चिद्विशेष. णदानेन साध्यपक्षणं करिष्यत इति व्यावृत्तिः स्यादित्यर्थः । एकदा कारित्वमभ्युपेयत कुशुलस्थवीजे पररित्यदर्शनादेतन्मात्रस्य प्रसापदा(७)वाच्यत्वमत आह । इतीति । इदमेवाह । अनेनेति । केचित्तु प्रसङ्गस्यापवादतरूपस्य वाचकं स्यादित्यादिपदमेव, स चात्र ना. स्तीत्यत आह । इतीति । तथा चानेन व्याप्तः प्रदर्शनेनेत्यर्थः। ते. नेत्यादि एकदेशकीर्तनपरमिति वदन्ति । एकदेशरूपप्रसनतोर्लिख. नात् एकदा न करोतीत्येकदाशब्देन विपर्ययहेतुकशनं सजतम् । प्र. (१) सन्मात्रस्य क्षणिकत्वेन अविनश्यदवस्थकारणत्वासिद्धेरिति भावः । -गुणानन्दः । (१) प्रयोगो-कालि० मु० पु० पा०। (३) हेतुमत्त्वम् , आपादकस्याभ्युपगतत्वम् ।-गुणानन्दः। (1) उपनयोऽयुक्त इति लभ्यत इति भावः ।। (५) एकपदस्याभेदार्थकत्वे तत्पतियोमिनोग्लाभान निराकासा प्रतिपत्तिरत आह । कदाचिदिति । देशावच्छेदेन कारित्वाभावल्या वृत्तये चैतन्कालावच्छेदेन तल्लाभाय चैतत् ।-गुणानन्दः । (१) प्रसङ्गे येन यत्साध्यते तस्याभावस्तदभावेन यदि साध्यते तदा विपर्ययव्यवहारः,मापादक च एकदा तत्कारित्वं तत्कारित्वमा वा, मापाय च यावत्सत्वं तत्कारित्वम् , तथा चापादकाभाषापापाभावयोः साध्यसाधनरूपत्वं वाच्यम् , तत्कमिन्याशङ्कयाह । भवतक्षेति ।-गुणानन्दः । भवतः-कलि० मु० पु० पा०। (.) पद-इत्यादर्शपुस्तके २ पुस्तके व पाठः।

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217