Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
आत्मतत्त्वविवेका
-
ननु यदेकदा यत् करोति तद्यावत्सत्त्वं तत् करो. त्येव, यथा कश्चिच्छब्दः(१) शब्दान्तरमिति प्रसङ्गो
दीधितिः। पर्ययसामान्यासम्भवमसहमानोऽन्तरा प्रसङ्गविपर्ययान्तरमाशइते । नन्विति । कश्चित् अनन्यः । स्वमतेनेदम् । अन्त्यशब्दक्षणिकतामते तु यथान्यः (शब्दः) स्वनाशमिति(२) द्रष्टव्यम् । यावत्सत्वमित्यत्र कार्यपागभावावच्छिन्नत्वेन सवं विशेषणीय. मित्यपि कश्चित(३) । यनु कश्चिदित्यनेनाविनश्यदवस्थोऽपि
दीधितिटिप्पणी। सम्भवस्यक्तित्वात् तद्भनाय यत्किञ्चित्सामान्यप्रदर्शनं कृतमिति भाषः । अपिना चैतदर्थोऽधगम्यते, यदि च तत्स्थितिरङ्गीक्रियते तदापीत्यर्थः, अतः सूचितमित्युक्तम् । अनन्त्य इति । अन्त्यशब्देश शब्दान्तराकरणात तस्य दृष्टान्तत्वासम्भव इतीदमुक्तम् । नन्वन. न्स्यशब्दादि कथं यावत्सत्त्वं शब्दान्तरं करोति, विनश्यदवस्थका. लेऽपराजननात्, (अ)जनने वाऽत्र कः शब्दस्तवापि यावत्सत्त्वं जनय. तीति साध्यवैकल्यम्, अत आह । स्वमतेनेदमिति । स्व:(४) बी. बः । इदम् , दृष्टान्तः(५) । तन्मते सर्वस्य क्षणिकत्वाद्यावत्सत्वं श. ब्दस्य शब्दजनकत्वमिति । नन्वेषमुभयसिद्धदृष्टान्तालाभ इत्यतः स्वयं तदाह । अन्त्यशब्देति । तुः पुनरर्थे, तथा चान्त्यशब्दक्षणिकतावादिनैयायिकैकदेशिनमादायान्त्यशब्दे उभयवादिसिवसाध्यकत्वमिति भावः । अनन्त्यशब्दे नैयायिकमतेपि साध्य. मस्तीति वादिनो मतमाह । यावदिति । अधिनश्यवस्थोपीति । अ. पिनाऽनन्त्योपीति सूचितम् । अन्त्यशब्दस्य द्विक्षणस्थायि(ता)वा.
(१) भविनश्यववस्था--इत्यधिकं शङ्करमिप्रकृनटीकानुसारेणेति कलि०म०पु० टिप्पग्याम् (२) स्वनाशामिति । शम्दान्तरमित्यस्य कयाचिद्व्युत्पत्त्यावंसपरत्वमिति भाषः।-गुणानन्दः । (३) कश्चिदित्यनेनोकविवक्षायामपि द्वितीयक्षणावच्छिनासजनकावारणमस्वरमः । (.)सम्-इत्यावर्शपुस्तके पाठः।। (५) इष्टान्तम्-त्यादर्शपुस्तके २ पुस्तके च पादः ।

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217