SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ टिप्पणीसमलङ्कतदीपिति-कल्पलतास्पटीकाद्वयविभूषितः। १७१ कल्पलता। विरोध(१)लक्षणाक्रान्ते, न तु देशभेदेनापीत्याह(२)। अयोगे वेति । तदेव साम्याणदनाय परबारा चिन्तयति । यबिधान इति(३) । तद्देश(कार्य)कारिस्थ. मिति । यदि तद्देशे(४) करोति तत्रैव न कुर्यात्, तदा विरोध: स्यादित्यर्थः । देशान्तरे तत्कार्याकारित्वेनेत्य. (५) तद्देशकारित्वं विरुद्धमित्यनुषञ्जनीयम् । तस्येति । देशान्तरे तदकरण(६)स्यानिषधादित्यर्थः । म हीति । अन्यत्र यत् तदकरणं(७) तबिरुद्धकार्यकरणं था, न तदेव (तत्र) तत्करणस्याभावो येन विरोध: स्यात् , अपितु तत्रैव देशे तदानीमेव तदकरणम्, तत्करणस्याभाव इत्यर्थः । साम्पमापादयति । E. ग्वमिति । (सदा सदकरणं) तदा(८) तस्करणस्प विरोधि, न स्वन्यदा(पि) तदकरणं, येन विरोधः स्यादित्युक्तमित्यर्थः । पूर्व प्रसङ्गतविपर्यययोरेवासि. द्विरुक्ता, सम्प्रति तस्सिद्धावपि विरुद्धधर्माध्यासाभायमुपसंहरति । तस्मादिति ॥ दीधितिः। प्रसा(९)विपर्ययस्थितावपीयपिना सूचितं प्रसावि. दीधितिटिप्पणी। मनुतस्मादित्यादिना उक्तप्रसाविपर्यययोरेषापिना लामा(१०) स्था. प्यते, कथमन्बावित्यत आह । सूचितमित्यादि । तथा च सामाम्या. (१) विरुद्ध-पाठः। (२) भेदेनापीति-पुण० पु. पा०। (३)चिन्तयति-कलि. मु. पु० पा० । ( ४ ) यहेशे-कलि० मु० पु० पा०1 (५)देशान्तरे कार्यकारित्वेनेत्यत्र-कलि० मु० पु० पा०। (६) तदकरणास्य-कलि० मु० पु० पा०। (.) तत्करणं-कनि० मु. पु० पा० । (८) तदकरणं-कलि. मु.पु०पा०। (९) पूर्वोक्तामङ्गविपर्यययोरपिनाऽनुपपादनादन्यथाऽवतारयति । प्रसङ्केति । गुबापन्द (१०) रेवापेक्षा कृत-इत्यादर्शपुस्तके पाठः । रेवापेक्षालामः-पा० २ पु०। .
SR No.010032
Book TitleAtmatattva Viveka
Original Sutra AuthorN/A
AuthorUdayanacharya
PublisherUdayanacharya
Publication Year
Total Pages217
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy