Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 177
________________ टिप्पणीसमलङ्कृतदीधिति-कल्पलताख्यटकिाद्वयविभूषितः। १६९ . अस्तु तर्हि कश्चिदोष एवा(१)नयोरिति चेत, स पुनः कस्मिन् साध्ये । किं सामर्थ्यासामर्थ्ययोः(२),कि दीधितिः। अनयोः देशगर्भप्रसङ्गविपर्यययोः । सः दोषः। साध्ये(३) विषये । सामयति । साध्ययोरिति विपरिणतेनान्वयः । केचित्त विरुद्धधर्मसंसर्गा(४)द्भेदापत्तिभयेन यदि कश्चित् कारिणोऽपि सामर्थ्य नोपेयात् तदा तं प्रति तदपि साध्यम् , यक्ष्यति, स. वत्राशक्ताविति । अशक्ती असामर्थे । भेदोपि ( च ) परम्पर. या प्रसङ्गादिसाध्यः. विरोधस्तु भेदसिद्धयनुगुणः प्रमाणान्तर. दीधितिटिप्पणी। सामर्थ्यस्य(६) प्रसङ्गहेतुत्वमेव, न तुसाध्यत्वमत आह । साध्य इति । साध्यपदस्य यथाश्रुतार्थरक्षकस्य मतमाह । केचिस्विति । तदा, तत् सामर्थ्यमपि, तथा चेतरानुमानसाध्यत्वमादाय · साध्य. पदार्थो विवक्षितः । यद्वक्ष्यतीति । तथा चैतन्मतेनैव तत्साधनादि त्यर्थः । ननु तत्र शक्तिसाधनमेवोक्तमतस्तमपि व्याचष्टं । भशक्ताविति । द्वितीये सङ्गमयति । भेदोपि चति । तृतीयवितर्क सङ्गमयति । विरोधस्त्विति । किमर्थ साधनीयोत आह । भेदसियनुगुण इति । तथा च प्रकृतोपयुक्ततया तस्य साध्यत्वमवश्यमिति भावः । करणा: करणरूपशक्त्यशक्त्योर्विरोधविधया कथं प्रसङ्गविपर्यययोरिष्टयम, तदविरोधेपि तयारक्षतेः, सामर्थ्यासामर्थ्ययोर्विरोधस्य तदुपजीव्यः (१) तर्हि दोष एव कश्चिद-पुण० पु० पा० । (२) तथा च बीजदेशादन्यो देशो यदि भवेत् तदा तत्राजनननिबन्धनमसामर्थ्यमापयेत, अस्माकं तु सर्वत्र देशे समर्थमेव बीजमिति न विरुद्धधर्माध्यासः, अथ वा बीजदेश एवं यदि कश्चिद्भवेत् तदा तत्र जनननिबन्धनं सामर्थ्यमादाय विरुद्धधर्माध्यासो भवेत् , भस्माकं तु सर्वत्र देशेऽसमर्थमेव बीज मिति न विरुद्धधर्माध्यास इत्याशयः ।। (३) सामर्थ्यस्य भेदस्य विरोधस्य च प्रसङ्गविपर्ययासाध्यत्वादाह । साध्य इति । (1) विरुद्धधर्मसंसर्गात् , तद्देशसामर्थ्यदेशान्तरासामर्थ्यरूपात, कारिणोपि, एकदेशकार्यकारिणोपि कार्य प्रति सामर्थ्य नौपेयात् , नाभ्युपगच्छेत् तदा, तम् , वादिनं, प्रति, तदपि, सामर्थ्यमपि, तत्र स्वरसमाह । यदिति । (५) साम्यमूलभित्रासामर्थ्यस्य- इत्यादर्शपुस्तके पाठः ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217