Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्य टीकाद्वयविभूषितः । १६५
हेतुः कालतोपि न भेदं साधयेत् ।
दीधितिः ।
भेदस्यासिद्धत्वात् (१) । अनैकान्तिक इति भेदप्रसिद्धिमभ्युपेय । तदप्रसिद्धौ तु व्याप्यत्वासिद्धिर्द्रष्टव्या ॥
दीधितिटिप्पणी ।
,
प्रसङ्गादिति (२) हेतुः कचिदिति । भेदस्थ, कुत्रापि स्थले, प्रसि द्विमभ्युपेत्य उक्तम् ॥
9
कल्पलता ।
ननु सामर्थ्यासामर्थ्ये विरुद्धे अध्येकत्र विद्यमाने अपि न धर्मिणं भिन्त ( ३ ) इत्याह । न द्वितीय इति । अनैकान्तिकश्चेति । देशभेदेन ताभ्यां बिरुडाभ्यामपि भेदासाधनादित्यर्थः ॥
न तृतीयः, विरोध ( ४ ) लक्षणयोगे बाधकसह - सूणापि विरोधस्थापनेतुमशक्यत्वात्, अयोगे वा तदेव
दीधितिः ।
अयोगे वा विरोधलक्षणस्न (५), तदेव विरोधलक्षणमेव, दीधितिटिप्पणी ।
विरोधलक्षणपदस्य निर्विभक्त्यन्तत्वादत्रान्वयो न भवतीत्यत आह । अयोगे वेति । भिन्न उपात्तः स्पष्टबोधार्थम् (६) । उक्तविरोधी
(१) न च व्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्वादिदमयुक्तमिति वाच्यम् । भेदत्वज्ञानमन्तरेण भेदविशेष्यिकाया अयनुमितेरसम्भवात्, तज्ज्ञानस्य च क्वचिदपि भेदप्रसिद्ध्यभावे दुरुपपादत्वमित्यत्रैव प्रयतःत्पर्यात् । केचित्तु अप्रसिद्धसाध्यकभ्यतिरेकिण मनभ्युपगम्यैवेदमुक्त मित्याहुः । ( २ ) इति इत्यत्र, तथा च पूर्वप्रन्थोक्तप्रसङ्गसाधनायोत्तरग्रन्थ इत्यर्थः । ( ४ ) विरोधि - पाठ: ।
(३) भिन्ते - कलि० मु० पु० पा०|
(५) विरोधलक्षणपदस्य समासनिविष्टत्वादनुषङ्गासम्भवादाह विरोधेति । - गुणानन्दः । ( ६ ) विरोधलक्षणस्य इतिन मूलप्रतीकधारणम्, अलीकत्वात्, किन्त्वध्याहृत्य स्पष्टावबोधार्थमुपात्तमिति भावः ।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217