Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
613 टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः । १६३
दीधितिः। रणभेद आपोतेति नेयम् । अनयोरिति । प्रसङ्गविपर्यययोः क. रणाकरणयोश्चेयर्थः। शत्यशत्योरिति । करणाकरणयोरित्यथः, तथा च यथाश्रुत एवाग्रिमग्रन्थः साधीयान् ।।
कल्पलता। अनयोरिति । देशगर्भप्रसङ्गतविपर्यययोरित्यर्थः । सामर्थ्यासामर्थ्ययोरिति ( साध्ययोरिति वि )परिणामः । सामर्थ्यासामर्थ्ययोः सतो दे साध्य इत्य. प्रेतनेन सम्बन्धः(१) । तत्र यद्यपि सामोसामयरूपे एवाहत्य न साध्ये, किं तु तदुभयविरुद्धध. माध्यासाधीनो धर्मिणि भेदः साध्यः, तथापि प्रस. अतविपर्ययाभ्यां साक्षात् ते एव साध्ये इत्यदोषः(२), एतदेवाह । किं वेति । शक्त्यशक्त्योरिति। करणा. करणयोरित्यर्थः । विरोध इत्यत्र साध्य इत्यनुषा. नीयम् । कश्चिद(३)नयोर्दोष इति सर्वत्रानुषङ्गः ॥
नाद्यः, सर्वत्र सामर्थ्ये (हि) प्रसह्य करणात्, स. वत्राशक्तौ क्वचिदप्यकरणात । सर्वदेशसमानस्वभावत्वेप्यस्य(४) स्त्रोपादानदेश एव तत्तत् कार्य(५) करोतीत्यय.
दीधितिः। स्वोपादानेति । स्वम् कार्यम्। प्रतिनियतदेशोपलक्षकं चेदम् ,
दीधितिटिप्पणी। इदम् स्वोपादानपदम् । प्रतिनियतेति । येन यत्राधिकरणे कार्य
(१) इत्यप्रेतनेनान्वयः-पुग० पु० पा०। (२ ) इत्यर्थः-पुण० पु० पा० । (३) कश्चिद-पुण पु. पा०। (1) स्वभावत्वेपि-पाठः । (५) तत्कार्य-कलि. मु. पु० पा।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217