Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः। १६७ या विरोधः(१), स चेह नास्ति, तदेशकार्यकारित्वं (हि) तद्देशकार्याकारित्वेन विरुद्धम्, तद्विधौ तस्यैव(२) नियमेन निषेधात्, न पुनर्देशान्तरे तत्कार्याकारित्वेन, तस्यानिषेधात, न ह्यन्यत्र तदकरणमतत्करणं वा तत्र तत्करणस्याभावोऽपि तु तत्र तदकरणमिति चेत्(३)।ह
दीधितिः। रस्थिततया एकर्मिणि विरोधः सहानवस्थान(४) सिझ्यतीति । तद्विधौ तद्देशकार्य(५)कारित्वविधौ। तस्यैव तद्देशकार्याकारित्वस्यैव । तद्विधौ(६), तस्यानिषेधात् , तस्य देशान्तरे तत्का
(७)कारित्वस्यानिषेधात् । अतत्करणम् कार्यान्तरकरणम् , दृष्टान्ता() चेदम् । अभाव इति । अभाव इति(९) व्य.
दीधितिटिप्पणी। जीरयस्य स्थितेत्यनेनान्वयेऽसङ्गतं स्यादतोऽस्वरसात, तयोरिति । सिद्धतीत्यन्तेन वाक्यसमापनं च बोध्यम् । अन्यथा विरोध इत्यन्त. स्य नास्तिक्रियान्वयेऽन्विष्टे विरोधपरामर्शकतत्पदधैयर्थ्यप्रसमात् । प्रयित्वा शक्तिं दर्शयति । तद्विधावित्यादि । इदानीमेतदन्तर्गतस्या. निषेधादित्यस्य व्याख्यामाह। तस्येति । अतत्करणमित्यस्य तत्करणा. भावार्थकत्वे पूर्वोक्ताभेदः स्यादत आह । कार्यान्तरेति । प्रकृतानुप. योगमा(शया)ह । दृष्टान्तार्थमिति । ननु नयोः स्थितौ कथं विरुद्ध
(१) परिहारस्थितिकतया विरोध:--पुण. पु० पा० । परीहारावस्थितयोविरोधः-पाठः । (२) सस्य - कलि० मु० पु० पा०। ( ३ )विरोधलक्षणयोगसमर्थकत्वेनात्राभावत्वमुपात्तम् । (५) तदभावव्याप्यत्वरूपविरोधस्याकाशायव्यापकत्वादाह । सहानवस्थानमिति । ( ५ ) तदेशकार्येत्या कार्यपदं तत्तत्कार्यलाभाय, अत एव तेषामपि प्रत्येकमिति प्रागुतम्। -गुणानन्दः । (६) इदं पूर्वमूलादनुवर्तितम् । ( . ) देशान्तरकार्या-कलि. मु० पु०पा । (८) कार्यान्तरकरणस्य तदभावरूपत्वाप्रसक्तेराह । दृष्टान्तार्थमिति ।-गुणानन्दः । (९) दृष्टान्तार्थ चेदम् । अभाव इति ।-कलि. मु. पु० पा० ।

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217