Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 182
________________ १६६ आत्मतस्वविवेकः चिन्त्यम् । यद्विधाने यस्य निषेधो यन्निषेधे वा यस्य विधानं(१) तयोरेकत्र धर्मिणि परस्परपरीहारस्थितत दीधितिः। चिन्सम् । यद्विधान इति भावाभावविरोधविवेचनम् । यद्विधाने क्रियमाणे यस्य निषेधः सिद्ध्यति, यनिषेधे च क्रियमाणे यति. धानं सिद्ध्यति(२) । यद्विधानं(३) यनिषेधो यनिषेधो यद्विधा. नमिति तु फलितार्थः । केचिनु विधाननिषेधौ ज्ञानाज्ञाने, त. था च यज्ज्ञाने यदज्ञानं(४) यदज्ञान एव यज्ज्ञानमित्यर्थात(५) गोत्वाश्चत्वादि(६)साधारण्यमित्याहुः(७)सयो:(८)परस्परपरीहा. दीधितिटिप्पणी। दीधिनिकिता गोवाश्वत्वयोरव्यापकः, गोत्वविधानेऽश्वत्वनिषेधस्याविधाने जातेः समव्याप्त्यभावात् ? । अत इदं भावाभावमात्रे विरोधलक्षणमाह। यद्विधाने इत्यादि । यथाश्रुतस्य भावाभावमात्रविरोधलक्षणं भावत्वा. भावत्वादिकेऽतिव्याप्तमत आह । यद्विधाने इत्यादि । तथा च यद्विधाने क्रियमाणे यनिषिध्यत इत्यर्थः । एतश्च न भावत्वाभावत्वयोः, भा. घस्थविधाने क्रियमाणेऽभावत्वनिषेधस्य सिद्ध्यभावात, अभावत्वनि. बेधे क्रियमाणे भावत्वविधानस्य सिद्ध्यभावात् , भावत्वाभावत्वयो. भेदात् । लाघवादाह । यद्विधानमिति । अत्र यद्यप्येकदलमेव प्रकृत. सम्पादकम, तथाप्युक्तस्थले उभयस्योक्तत्वात्तथा लिखनम् । भाव. पोर्षिरोधस्यापि एतल्लक्षणसहायत्वमाह । केचित्विति । एकधर्मि: (1) यनिषेधे च यद्विधान-पुण० पु० पा० । ( २ ) यद्विधाने क्रियमाणे, यस्मिन् यत्र ज्ञायमाने, सिध्यति, ज्ञायते । यज्ञान यनिषेधज्ञानमिति यावत् । एवमपि ।--गुणानन्दः।। (३) उभयत्र ज्ञानमपास्य लाघवादाह । यद्विधानमिति ।--गुणानन्दः । (१) यदज्ञाने यशानं-कलि० मु० पु० पा०। (५) मित्यर्थे-पुण० पु० पा० । (१) गोत्वाश्वत्वादीति । एतच तदभावव्याप्यत्वादिज्ञानदशायाम् ।--गुणानन्दः। (.) एवं सति भ्रमात्मकावच्छेदकधर्मदर्शनविषये पाषाणमयत्वादावपि धन्यादिविरोधिताप्रसङ्गोऽप्रारुचिबीजम् । (८) तयारेका परस्परपरीहारस्थिततया विरोध इति मूले एकत्र पररपरपरिहारेणापस्थितेस्तारशापस्थिया विरोधस्य च कथनस्यायुक्तत्वापोजनया लभ्यमर्थ प्रकाशमित क्रियापदादिपूणेन योजनामाह, तयोरित्यादिना । एकर्मिणीति पकोत्यस्य विवरणम् ।

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217