Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
१६८
आत्मतत्वविवेकः
न्त । एवम्भूतविरोधलक्षणव्यावृत्तिर्भिन्नकालशक्त्यशक्स्योरपीत्युक्तप्रायम् , तत्प्रतिसन्दधीथा। तस्मात प्रसङ्गतद्विपर्यय(१)स्थितावपि असिद्धो विरुद्धधर्माध्यासः(२)।
दीधितिः। - वाहियत इत्यर्थः । अतो नोत्तरोद्देश्य(३)विधेयावैशिष्टयम्(४) । उपसंहरति । तस्मादिति । देशभेदेनेव कालभेदेनापि साम
दीधितिटिप्पणी। धर्माध्यासोऽसिद्धः, तयोरेव तत्साधकत्वादत आह । देशभेदेनेति ।
(१) प्रसङ्गविपर्यय-पाठः।।
(२) अत्र रत्नकीर्तिः, 'न वयं परिभाषामात्रादेकत्र कार्ये देशभेदादविरुद्धे शक्त्यशक्ती धूमः; किन्तु विरोधाभावात, तद्देशकार्यकारित्वं हि तदेशकार्याकारित्वेन विरुद्धम् , न पुनर्देशान्तरे का. योकारित्वेनाम्यकार्यकारित्वेन वा । यद्येवं, तत्कालकार्यकारित्वं तत्कालकार्याकारित्वेन विरुद्धम् , न पुन: कालान्तरे तत्कार्याकारित्वेन कार्यान्तरकारित्वेन वा, तत् कथं कालभेदपि विरोध इति चेत्, उच्यते । द्वयोहि धर्मिणोरेकत्रानस्थिति नियमः परस्परपरिहारस्थितिलक्षणो विरोधः, स च सा. खात्परस्परप्रत्यनीकतया भावाभाववद्वा भवेत् , एकस्य वा नियमेन प्रमाणान्तरेण बाधनात्रित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः, तदत्रैकर्मिणि तत्काल कार्यकारित्वाधारे कालान्तरे तर कार्याकारित्वस्यान्यकार्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनीराधः । तथाहि, यत्रैव धर्मिणि तत्कालकार्यकारित्वमुपलब्धं तत्रैव कालान्तरे तत्कार्याकारित्वमन्यकार्यकारित्व वान ब्रह्मणाप्युपसंहर्तुं शक्यते येनानयोराविरोधः स्यात् , क्षणान्तरे कथितप्रसङ्गविपर्ययहेतुभ्यामवश्यम्भावन धर्मिभेदप्रसाधनात् । न च प्रत्यभिज्ञानादेकत्वसिद्धिः, तत्पौरुषस्य लनपुनर्जातकेशनखादावण्युपलम्भतो निर्दलनात् , लक्षणभेदस्य च दर्शयितुमशक्यत्वात् । न चैवं समानकालकार्याणा देशभेदेपि धर्मिभेदो युक्तः , भेदसाधकप्रमाणाभावात् , इन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशनाभेदप्रसाधनाच, इति न कालभेदेपि शक्त्यशक्त्याविरोधः स्वसमयमात्रादपहस्तयितुं शक्यः, समयप्रमाणयोरप्रवृतेः-'इति स्वसिद्धान्तरक्षागृहीतदीक्षः पचमुत्प्रेक्षत । तञ्च बाधकाभावे प्रत्यभिज्ञाया अप्यभेदसाधकत्वस्य पूर्वमुकत्वात् , निरसिष्यमाणत्वाञ्च प्रत्यभिज्ञाप्रामाण्य बाधकाना, नदतदेशकार्यकारित्वाकारित्वयोः तदतत्का. लकार्यकारित्वाकारित्वयोश्च वैलक्षण्यानुपपनी सिद्धाया न निरवद्यतया विद्योतते, सान्दग्धाभ्यां प्रसअन्तद्विपर्ययाभ्यां च तस्यैव भेदव्यवस्थापनयात्यं पुनरधिकं मर्धानमधिरोहतीति विपश्चितो विचिन्वन्तु ।
(३) नोत्तरत्र उद्देश--कलि. मु० पु० पा० ।
(५) उत्तरत्र, तत्र तदकरणमित्यत्र ग्रहे । उद्देश्यविधेययोः, उद्देश्यतावच्छेदकविधेयतावपछेदकयोः। अवैशिष्टयम् , अभेदः ।--गुणानन्दः । ।

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217