Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
आत्मतत्वविवेकः
श्चित्करणात् । सविशेषणस्य तु ( १ ) विरोधसिद्धावव्यध्यासानुपपत्तेः । यदा यदकरणं हि तदा तत्करणस्याभावो न स्वन्यदा तत्करणस्य, न चैतयो ( २ ) रकध
१३४
दीधितिः । तत्कार्यकरणस्य तदभावस्य च परस्परविरहरूपत्वेऽपि स्वरूपतो न विरोधः, एकस्मिन् कालेऽङ्कुरकरणाकरणयोः समर्थचीजक्षणशिलाशकलात्मक देशभेदेनेव एकस्मिन् धर्मिणि कालभेदेन वृत्तेरनुभवसिद्धतया दुरपह्नवत्वात, किन्त्वेककालावच्छेदेन, न चैककालावच्छिनं तदुभयमेकत्राभ्युपगच्छाम इत्याह, सविशेषणस्येत्यादिना । सविशेषणस्य कार्यविशेषविशेषितस्य एककालाव च्छेदेन विरोधसिद्धावपि अध्यासस्य एकधर्मि ( ३ ) समावेशस्थमनुपपत्तेः, अनभ्युपगमात् । यदा हि यत्र यत्कार्याकरणं तदा तत्कार्यकरणस्य तत्राभावः तद्धर्मिवृत्तित्वाभावः, न त्वन्यदा सत्कार्यकरणस्य तद्धर्मवृत्तित्वाभावः, न चैतयोरेककालावच्छिदीधितिटिप्पणी ।
कालमिश्रणेन भावं पूरयति । तत्कार्यकरणस्येत्यादि । मूले, अध्यासेति । एतादृशविरुद्ध धर्माध्यासस्य त्वन्मतेप्यनुपपत्तेरित्यर्थः । उपवर्णितभावार्थस्यैव किञ्चित्पूरणेन पदतो लाभं दर्शयति । सविशेषणस्येति । इदमध्यासस्येत्यनेनाप्यभ्वयि। अनुपपत्ती हेतु:, अनभ्यु. पगमात् । यदा हीति ( ४ ) मूले यदेत्यस्यानुयोगिनि दाने यदा यंत्र यदकरणं तदा तत्र तत्करणस्याभाव इत्यर्थकतायां साध्याविशेषः । अथ प्रतियोगिनि यदेत्यस्य दानम्, तथा च यत्र यत्कालीनकरणस्याभावः तत्र तत्कालीनकरणस्याभावः, यन्तदर्थयोर्भेदादेव साध्यभेद इति चेत तदा न त्वन्यदेत्यसङ्गतम्, तत्रान्यकालीनतत्करणाभावस्यासम्भवात्, करणसामान्याभावकाल एव तत्स (१) सविशेषणस्य च पाठः । (२) न चानयोः पाठः । (३) एकत्र-पाठः । ( ४ ) यदा हि यदकरणमिति मूलपाठाभिप्रायेणेदम् ।
●

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217