Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
-
१५६ ... आत्मतत्त्वविवेकः क्ष्याम इति चेन्न । हेतुफलभाववाद(१)वैरिणमनपोद्य तत्र प्रवेष्टुमशक्यत्वात् । तदपवादे वा सत्त्वाख्यसाधनशस्त्रसंन्यासिनस्तव बहिर्वादसङ्ग्रामभूमावपि कुतो भयम् ।
दीधितिः। एकस्मिन् ज्ञानात्मनि काले देशे वा(२) ज्ञानजननसमर्थस्य वि. ज्ञानस्य ज्ञानात्मकंषु देशान्तरंषु कालान्तरेषु च तत्मामयें तेषु(३) सर्वेषु तज्ज्ञानोत्पत्तिप्रसङ्गः, असामर्थे तु विरुद्धधर्मसंसर्गेणे. कस्यापि(४) भेदापत्तौ पूर्वोक्तन्यायेन शून्यस्वमेव स्यादिति क विज्ञानवादः । द्वितीये तु सामर्थ्यासामर्थ्य यो(५)विरुद्ध(धर्म)योरसिद्ध्या भेदासिद्धावसिद्धव्याप्तिकतया अर्थक्रियाऽकारित्वरूपतया वा सत्त्वस्य(६) क्षणिकत्वमाधनस्य परित्यागे बाह्यस्थि. राभ्युपगमेऽप्यविरोधाच्यर्थं तन्मतानुसरणमियाह । हेतुफलेति ।
दीधितिटिप्पणी । स्वादाह। भावार्थ इति । तथा चेत्यादिना एतस्यैव भावार्थतयोक्तत्वात्। शून्यत्यमेव विज्ञानशून्यत्वमेव । द्वितीये अपोद्येति पक्षे । अर्थक्रियेति। नप्रश्लेषेणाक्रियाऽकारित्वरूपतयैवेत्यर्थः। तन्मते सत्ता द्विविधा, एका सत सदित्यनुगतव्यहारस्य अनिकाऽपरा च जनकत्वरूपा । अन्यायाश्च तेन हेतूकरणात्. तथा च व्याप्त्यसिद्धिनिबन्धनं हेतुता. पच्छेदकावच्छिन्नहतोरभावनिबन्धनं वा क्षणिकत्वसाधकं सत्वं नास्तीत्यर्थः । इतरव्याख्यानं च वाकारासम्बद्धमित्युपेक्षितम् । अवि. रोधात् भवता समं(७) नैयायिकस्य विरोधाभावात् । आपद्यता. (१) वाद-कलि० मु० पु० पा०। (२) ज्ञानात्मनि देशे काल वा-पुण० पु० पा० । (३) तसामर्थेषु-काले० मु० पु. पा०(१) एकस्यापि, क्षणिकत्वेनाभिमतविज्ञानस्यापि।
(५) प्रामाणिकत्वरूप सत्त्वस्य हेतुत्वाभिप्रायेणाह । सामर्थ्यासामर्थ्ययोरिति ! तथा च सत्त्वाख्यसाधन पदं सत्याख्यव्याप्तिग्रहोपायविरुद्धधर्माध्यासपरम् । अर्थक्रियाकारित्वरूपसत्त्वस्य हेतुत्वपक्षे त्वाह । अर्थक्रियेत्यादि ।-गुणानन्दः ।
(.६) अर्थक्रियाकारित्वरूपतया वाह्यत्वस्य-कलि. मु. पु० पा० । अक्रियाकारित्वरूपसस्वस्य-पुण० पु० पा०।
(.) भवता मम---पा०२ पु० ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217