Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । १५५ आपद्येत । आपद्यताम्, तदादाय योगाचारनयनगरं प्रवे
दीधितिः । Sनादित्वमेव (१) पर्यवस्येदिति साधु क्षणिकत्वम्, असामर्थ्ये तु सामर्थ्यासामर्थ्य लक्षणविरुद्धधर्मसंसर्गाद्वीजादिव्यक्ते (२) र्भेद आ पद्येत, तथा च तस्या अपि (३) पूर्ववदेव पुनर्भेदापत्तौ बीजादिशू - न्यत्वमेवा (४) पद्येतेति भावः । भावार्थे (५) कृतनिर्भर आशङ्कते । आपद्यतामिति | आपद्यतां वाह्यशून्यत्वम् । योगाचारः विज्ञानवादी । तन्नयानुसरणं हि हेतुफलभावमुपेत्य अपोध वा । आधे दीधितिटिप्पणी । कार्यवत्त्वेति । साध्विति सोपालम्भम् । असामर्थ्ये अङ्गीक्रियमाणे तु | बीजादिशून्यत्वमिति । न च कथमेतावता शून्यत्वम्, एकदा बहुतरबीजभेदस्यैवागमनादिति वाच्यम् । एवमेकस्य जगती. त्यादिना मूलकारेण यद्वाच्यं तदेवानेन कथितम्, तच्च मूलेनैवोक्तम् । केचित्तु एकस्यैवैतत्काल वृत्तित्वपूर्व कालवृत्तित्वरूपविरुद्धधर्मवत्त्वाद्बीजत्वमेव न स्यादित्यर्थः । न च तत्र भेदोऽङ्गीकर्तव्यः तथापि तदोषात् । आपद्यतामित्यत्र देशाद्वैतं वक्तुं न पार्यते, विज्ञानवादिमतेपि विभिन्ने विज्ञाने सर्वकार्यवत्त्वरूपात. नङ्गीकारात्, अतः कारणभेदो वेत्येतत्परतया सङ्गमयति । भावार्थ इति । बीजादिरूपबाह्यशुन्यत्वस्य योगाचारमतस्य पूर्व शब्दानुक
( १ ) आपत्ता निष्टान्तरमाह । अनादित्वमेवेति । अनादित्वमित्युपलक्षणम्, अनन्तत्वमित्यपि महाप्रलयानभ्युपगमे बोध्यम् । (२) अङ्कुरकारिबीजादिव्य केरित्यर्थः । (३) भिन्नत्वेन सिद्धाया अपि । ( ४ ) बीजादेः शून्यत्वमेव, अङ्कुरायर्थक्रियाकारित्वमेव, तथा चार्थक्रियाकारित्वरूप सत्त्वतो: क्षणिकत्वसाधनस्य पक्षेऽसिद्धिरिति भावः ।
(५) बाह्यशून्यत्व इत्यर्थः । यद्यपि विज्ञाननयप्रवेशेपि विज्ञानस्य कालान्तरे देशान्तरे च सामर्थ्यमसामर्थ्यं वेत्यादिप्रसङ्गतद्विपर्ययाभ्यामापद्यत एव कालाद्वैतं देशद्रितं च, तथापि तद्देशजनकत्वाजनकत्वादिप्रसङ्गतद्विपर्ययाणां कार्यकारणभावोपजीवकत्वम् विज्ञाननये तु परेण परस्यावेदनात् स्वमात्रमन्नमूर्तिकतया इदमस्य कार्यमिदमस्य कारणमिति प्राह्मभेदोल्लेख साध्यो न कार्यकारणभावनिश्वयो न वा वस्तुतः स सम्भवी, तस्यापि ज्ञानविशेषत्वात् न च तदेवापाद्यम्, ज्ञानातपक्षे एकज्ञानविषयीकृतानां देशानामध्यभेदेनेष्टापत्तेः । नन्वेवमर्थक्रियाकारित्वरूपं सस्वमपि सनये विज्ञानस्य न स्यात् । न स्यादेव | प्रामाणिकत्वरूपस्यैव सत्त्वस्य तैरुपगमात् स्वप्रकाशतया च तस्य विज्ञानेषूपपत्तेरिति ध्येयम् ।
1
,

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217