Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 156
________________ आत्मतत्त्वविवेकः परिमाणभेदः, अनिवृत्तौ संयोगिद्रव्यान्तरानुपचये क परिमाणभेदोपलम्भो(१) यो विरोधमावहत् , तदुपचये तु(२)क परिमाणान्तरोत्पत्तिः, आश्रयानपपत्तेः(३), अत एव स्थौल्यातिशयप्रत्ययोऽपि(४) तत्र भ्रान्तः, तस्मात कालभेदेनापि न परिमाणभेद एकस्मिन् धर्मिण्युपसंहतु शक्यत इत्यादि पदार्थचिन्ताचतुरैः सह विवेचनीयम्(५)। दीधितिः । पत्तिः,उत्तरद्रव्य एवं परिमाणान्तरोत्पत्तौ कैकधर्मिसमावेशः,पूर्वद्रव्य एव च परिमाणान्तरोत्पत्तौ द्रव्यान्तरोत्पादाभ्युपगमवैययमित्यपि द्रष्टव्यम् । एतेनारभ्यारम्भकवादानुसरणमपि प्रत्यु. तम् । आश्रयानुपपत्तेरिति । न चावस्थितद्रव्य एव संयोगि. द्रध्योपचयात् पूर्वपरिमाणनाशः परिमाणान्तरोत्पादश्च स्यादिति वाच्यम् । परिमाणस्याश्रयनाशैकनाश्यत्वात् , अवयवमात्रसंयोगविशेष(६)बहुत्वादेरेवावयविपरिमाणोत्पादकत्वाच्च । अन्यथा धरण्यादिपतितमृत्पिण्डादेरवयवान्तरसंयुक्तावयवस्य च पूर्वपरि दीधितिटिप्पणी। संयोगिद्रव्यान्तरानुपचय इति मूलम्, एतन्मते इतरसंयो. गिद्रव्योपचये सात सङ्कर्षणात् पूर्वद्रव्यासमवायिकारणसंयोगना: शोऽवश्यं भवति, नियमबलात, पूर्वद्रव्यानिवृत्तिस्थले उपचय एव न भवतीत्यर्थः। आश्रयानुपपवेरिति मूलम् , तथा च तदर्थमाश्र. यान्तरमवश्यं कल्पनीयमिति भावः । तषियममनङ्गीकृत्य स्वयं देशयति । न चेति । आश्रयनाशैकेति । अन्यथा नानाकार्यकार. णभावकल्पना स्यादिति भावः। अन्यथा द्रव्योपचये परिमाणना. शे। सर्ववाह । अवयवान्तरेति । अवयवान्तरेण संयुक्तस्याषयवस्य (१) लम्भेपि-पाठः । (३) आभयानुत्पने-कलि. मु. पु०. पुण. पु० पा० । (२) तदुपचयेऽपि च-पाठः । (१) तिशयोपि- पाठः । (५) सह चिन्तनीयम् पाठः । ( RP DPISWAMY SASTRO ___RESER... .......... ....

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217