Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya

View full book text
Previous | Next

Page 164
________________ आत्मतत्त्वविवेकः ननु यदसमर्थ प्रथममासीत् तस्य सामर्थ्यं पश्चादपि कुत आगतम् ( १ ), प्रथमं समर्थस्य वा पश्चात् (२) कुत्र गतम् । नैतदेवम् । तत्तत्सहकारिमतस्तत्तत्कारकत्वं (३) हि सामर्थ्यम्, अतद्वतस्तदन्यवतो वा तदकर्तृत्वमसामर्थ्यम् । इदं चौत्पत्तिक ( ४ ) मस्य रूपम्, तेच सहकारिणः स्त्रोपसर्पणकारणवशाद्भिन्नकाला इत्यर्थात् कार्याणामपि भिन्नकालतेति । । ૨૪૯ दीधितिः । : सामर्थ्यप्रयुक्तं करणम्, सामर्थ्यं च जनकतावच्छेदकं रूपमित्याशयेना (५) शङ्कते, नन्वित्यादि (ना) । कुत्र गतमिति । सामर्थ्यमित्यनुषज्यते, तथा च तस्योपगमापगमविरहाद्यावत्सवमकरणं करणं वा प्राप्तमिति भावः जनकतावच्छेदकरूप नवं करणप्रयोजकमिति सत्यम् परं तु सहकारिमाकल्यविशिष्टमि त्याशयेनाह । नैतदिति । तदन्यवतः तद्विरोधि (६) मतः ॥ दीधितिटिप्पणी । इदं चेति मूलम्, तथा च इदमेतस्य स्वभावरूपमित्यर्थः ॥ · कल्पलता । ननु प्रथममसमर्थमपि क्रमेण समर्थ भवति, प्रथमं (बा) यत् समर्थ तदपि क्रमेणासमर्थमिति किंनिबन्धनमित्याह । नन्विति । सामर्थ्यं यदि योग्यत्वं वि ( १ ) तस्य पश्चादपि सामर्थ्य कुत आयातम् - पुण० पु० पा० । ( २ ) पश्चादपि - पाठः । (३) तत्तत्करणं - पाठः । ( ४ ) इदं चोत्पनिक - कलि० मु० पु० पा० । (५) शयेन - कलि० मु० पु० पा० । ( ६ ) तच्च प्रतिबन्धकं कारणाभावश्च ।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217