Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः ॥५७ चेत् कीदृशं पुनर्जननं मुख्य समर्थव्यवहारनिमित्तम् । न तावदक्षेपकरणम्, तस्यासिद्धेः । नियमस्य च सहकारिसाकल्ये सत्ये करणं करणमेवेत्येवंस्वभावत्वेना ( १ ) -
दीधितिः ।
वस्य वा प्रसङ्गात् । नियतं करणं तथा स्यादत आह । नियमस्य 1 चेति । नियमस्य करणनियमस्य, नियतकरणस्येति यावत् । सत्यैव करणमित्यन्तस्य एव कारबललभ्ये सहकारिवैकल्ये करणाभा वे तात्पर्यम्, तथा च यद्धर्मावच्छिन्नस्याकरणं सहकारिविरहमयुक्तं तद्धवश्वमित्यर्थः । अस्ति चेदं कुर्वदशायामपि बीजे, ना
दीधितिटिप्पणी |
वेति । तदानीं सहकार्यभावाधीन कार्याभावरूपप्रवृत्तिनिमित्ताभावादित्यर्थः, तदानीं कार्यस्यैव सत्त्वात । कीदृशं पुनरित्यादिना जननस्यैव तदभिधानस्य प्रकृतत्वानियमस्य तदभिधानमपर्यनुयो. ज्यविधयोत्तरमतस्तत्पदं नियमितजननपरमाह । नियतमित्यादि । सर्वत्र च करणपदं भावपरम् । तथापि न तद्देोषोद्धार इत्यत आह । नियतकरणस्येति यावदिति । नियमस्येत्यादिमूलं न समीहितसाधकम् एतावता ग्रन्थेनैवकारलभ्यस्य सहकारिसाकल्याभावाकालीनसहकारिसाकल्यकालीनजननस्य समर्थव्यवहारनिमित्तत्वमानीतम्, तथा चाकरणदशायां न समर्थव्यवहारप्रसिद्धिरायाता (२), अत एव केवलकरणपदलभ्यविशेष्यीभूतस्य करणस्य दूरीकरणेन तल्लभ्यविशेषणीभूत एव तात्पर्योपवर्णनेनार्थमाह । सत्येवेति । करणाभाव इति । करणाभाव एव तात्पर्यम्, न तु विशेष्यीभूते करणेपीत्यर्थः । यद्धर्मावच्छिन्नस्य यद्धर्माधिकरणस्य । कुर्वत्यपीत्याधुक्तदोषोद्धारं दर्शयति । अस्ति चेदमिति । अवच्छेदकधर्मस्य त
"
( १ ) स्वभावत्वे - पाठः । (२) व्यवहारप्रसिद्धावा यतो- पाठः ।
८

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217