Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
११६
आत्मतस्वविवेकः
।
नाप्यङ्कुराद्यन्यतममात्रम्, प्रागपि तदुत्पत्तिप्रसङ्गात् । यदा यदुत्पन्नं सत् यत्कार्यानुकूल सहकारिमध्यमधिशेते तदा तदेव कार्य प्रति तस्य प्रयोजकत्वमिति चेत्, तत् किमवान्तरजातिभेदमुपादाय, बीजस्त्रभावेनैव वा । आधे स एव जातिभेदस्तत्र प्रयोजक: ( १ ), किमायांत बीजत्वस्य । द्वितीये तु समानशीलानामपि सहकारिवैदीधितिः । जानुत्पाद (२) बीज सन्तानानुपरममसङ्गोपि द्रष्टव्य : (३) । अड्डराधन्यतममात्रम् कदाचिदङ्कुरः कदाचिद्वीजं कदाचिच्चानुभव इत्यर्थः । प्रागपीति । प्रागङ्कुरस्य पश्चाच्च बीजस्योत्पत्तिप्रसङ्गादित्यर्थः, बीजवेनाङ्कुरादि ( ४ ) जननसामर्थ्यादिति भावः । अवान्तरजातिभेदम् तत्तत्कार्य कुर्वत्वम् । अथाङ्कुरायन्यतमत्वेन कार्यता, अङ्कुरादयस्तु व्यक्तिस्थानीया इति (५) मतम्,
दीधितिटिप्पणी |
छेदकपरत्वे प्रागपीत्याद्यसङ्गतिः, कारणसत्वे कार्यतावच्छेकावछिन यत्किञ्चिदुत्पादस्यैवोपगमात् यावदापादकाभावादत आह । कदाचिदिति । एतत् यद्यपीत्याद्युक्तम् ? वस्तुतस्तु मूलमित्थमपि योजयितुं पार्यते, अन्यतमत्वस्यावच्छेदकत्वेपि विशेषसामग्भ्यन्तरः मुच्यते न वा अन्त्ये प्रागपीति । आद्ये यदेत्यादि । तथा च प्रत्येकमेव जन्यतावच्छेदकं श्रयमिति भावः । प्राक् कुशूलस्थतादशायाम्, अङ्कुरस्योत्पादप्रसङ्ग इत्यर्थः । अपिशब्दस्वरसादाह । पश्चादिति । पश्चात् अङ्कुरोत्पत्तिदशायाम्, बीजस्योत्पत्तिप्रसङ्गादित्यर्थः । अ• म्यतमत्वस्य कार्यतावच्छेदकत्वमभिप्रेत्य स्वातन्त्र्येण फक्किकामवतारयति । अथेति । व्यक्तिस्थानीया इति । यथा दण्डसत्त्वे तद्भव्य
1
( १ ) जातिभेद प्रयोजकः - पाठः । (३) प्रसङ्गपि बोध्यः -- पाठः । (५) इति तु पा० २ पु० ।
,
(२) बीजानुत्पादे -
( ४ ) बजित्वेनाङ्कुर - पाठ: ।
-913:1

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217