Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्यटीकाद्वयविभूषितः । ११५ किञ्चिदेव बीजं स्वकार्ये कुर्यात, नापराणि । न च वस्तुमा तत्कार्यम्, अबीजात तदनुत्पत्तिप्रसङ्गात् । नापि बीजमात्रम्, अङ्कुरकारिणोपि तदुत्पत्तिप्रसङ्गात् ।
दीधितिः ।
अ विशेषः (१) अङ्कुरादिकारणत्वेन न विशेषः (२), ताद्रूप्यात् अङ्कुरादिजनकतावच्छेदक बीजत्व ( ३ ) शालित्वात् । स्वकार्यम् अङ्करादि (४) । अपराणि अकुराद्य कुर्वदूपाणि बीजानि कथं न कुर्युर्यदि समर्थस्यापि सहकारिविरहाना करणम् । अथ वस्तुमात्रं बीजत्वावच्छिन्न कार्यम्, अस्माकं वस्तुमात्रस्यैव क्षणिकत्वेन कार्यत्वात् न च वस्त्वकारि किञ्चिदपि वीजमित्याशङ्कय (५) मिराकुरुते ( ६ ), न चेत्यादिना (७) । अत्रीजात् बीजशून्यकार • णकलापात् तस्य वस्तुनः अनुत्पत्तेः प्रसङ्गात् ( ८ ) । नापि बीजमात्रमिति (९) । परेषां पूर्वपूर्वबीजक्षणेनोत्तरोत्तर वीजक्षणजननात् (१०) । तदुत्पत्तीति । बीजोत्पत्तीत्यर्थः । प्राथमिकवी
,
दीधितिटिप्पणी | ति । शेषं पूरयति । कथं न कुर्युरित्यादि । ननु वस्तुमात्रं कथं कार्यम्, अत आह । अस्माकमिति । यथाश्रुते अन्यतमत्वस्य कार्यताघ
( १ ) अङ्कुराकुर्वद्रूपाणाम् अविशेषः - पा० २ पु० । बीजत्वेन सर्वेषामविशेषे न विवादः, कुर्वद्रूपत्वेनाविशेषो निराकृत इत्यतः पूरयति । अङ्कुरादिकारणत्वेनेति । तृतीयार्थोऽभेदः कुर्वपाद्विशेषो वैलक्षण्यम् अङ्कुराय कारणत्वम्, तदभावे तृतीयार्थमिदान्वयो बोध्यः । -- गदाधरः ।
(२) अविशेष पदेऽभावप्राधान्ये नञ्तत्पुरुषासम्भवः, अव्ययीभावापगमेऽविशेषमित्येवं स्यात्, अतो वादिनाम विवाद इत्यत्रेव अकारो नञ्समानार्थक इति सूचयितुं नञ्पदेन अशब्दार्थ कन व्याचष्टे । नेति । -- गदाधरः ।
( ४ ) अङ्कुरादिः - - पाठः । ( ६ ) निराकरोति पाठः ।
( ३ ) बीजत्वादि - पाठः । (५) मित्याशङ्का- --पाठः । ( ७ ) न चेति पाठः ।
( ८ ) तत्पदस्यानुत्पत्तिपदेनैव षष्ठीसमासो न तु प्रसङ्गान्तेनेति स्पष्टयितुमनुत्प तिप्रसङ्गादित्यसमासेन निम्वनम् |-- गदाधरः । अनुत्पत्तिप्रसङ्गात् पु० पु० पा० ।
(१०) बजिजननातू - पाठः ।
(९) बीजमात्रवृत्ति --
--913: 1

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217