Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । ९९
।
न तु प्रमेति तद्रूपे मूर्तप्रत्यक्षत प्रयोजकमुद्भूनत्वं नैयायिकै पियमिति वाच्यम् । प्रभाया अचाक्षुषत्वे तहत संयोगविभागचलनाना मचाक्षुषत्यप्रसङ्गेन तन्मतस्यानितुच्छत्वाद अथैवं प्रत्यक्षे महत्त्व हेतुता न स्यात्, परम णुरूपादावुद्भूतत्वस्य सङ्कीर्णजातिमङ्गीकुवैतमनभ्युपगमसम्भवेन परमाण्वादिप्रत्यक्षापत्तेरयोगात् । न चावयविन भूतरूपादौ अवयवोद्भूतरूपादिहेतुता, अन्यथोद्भूतरूपाद्युत्पत्तिनियमासम्भवात् स्थूलद्रव्येषूभूतरूपाद्युत्पत्तये तदारम्भकपरमाणावुद्भूत रूपाभ्युपगम आवश्यक इति वाच्यम् । उद्भूतरूपवद्वन्द्य । यारम्भकैरेवाणुभिरनुद्भूतरूपवद्भर्जन कपालस्थवन्द्याद्यारम्भादवयवोद्भूतरूपस्यावयविनि तदुत्पादनियामकत्वासम्भवादन्यस्यैव तन्नियामकताया आवश्यकत्वात् तत्र तत्र विभिन्नपरमाणुकल्पन गौरवात् । अस्तु वा प्रत्यक्षत्व प्रयोजकादन्य एव तद्व्यापकः परमाणुरूपसाधारणोद्भस्मत्प्रयोजक इति चेत्, परमाणुयणु कानभ्युपगन्तृणामिव तदुपगमेपि महत्त्वकारणता नाभ्युपगन्तव्यैव । वस्तुतो जातिसङ्करस्यादोषत्वे रूपनिष्ठोद्भव महत्त्वनिष्ठोद्भवो वा चाक्षुपत्वप्रयो
प्रत्यक्षत्व रूप
उत्कटव्यवहार इत्यनेन स्वीकृताभिरुत्कर्षजातिभि
कता कल्प्यते इत्यत्र विनिगमनाविरहान्महत्त्वस्यापि तत्कारणता दुईवि । जातिसङ्करस्य दोषत्वेपि एकत्वोव एवं प्रत्यक्षत्वप्रयोजकः, महत्वे उत्कर्षापकर्षवत् एकत्वे अवान्तरजन्यन्तं सत्त्वेन सङ्करानवकाशादिति केचित् । चिन्तामणिकृता जातिसङ्करभयेन उद्भूतत्वमुपेक्ष्य नीलत्वादिव्याप्या भिन्नभिन्ना अनुभूतत्वजातयः स्वीकृताः, तदवच्छिन्नभेदकूटरूपद्रव एव प्रत्यक्षताप्रयोजक इत्युपगतम् तन्मतं निराकरोति । अनुद्भूतत्वमिति । मानाभावादिति । एकस्योद्भवस्य प्रत्यक्षताप्रयोजकत्वसम्भवे तावतैवोपपतेरिति भावः । उद्भूतत्वाभावस्यानुद्भूतत्वभ्यवहारप्रयोजकत्वे शब्दसुखादावपि तद्व्यवहारप्रसङ्गात्तद्व्यावृत्तमनुद्भूतव्यवहारनियामकमाह । शब्दसुखादीति । अप्रत्यक्षत्वनिमित्तक इति I उद्भवस्य त्वादिति भावः । अत एव जातिसङ्करस्यादोषत्वादेव । मन्दम् अपकृष्टम् । अपेक्ष्य, अवधित्वेन विषयीकृत्य । अस्य अनुगत इत्यस्य च सम्बन्धः । अनुगत इत्यनेन सङ्करपरीहाराय नानात्वेन रुत्कटव्यवहारानुपपत्तिदर्शिता । विभिन्नजातीयध्वति । मधुररसास्वादमधुरशब्दश्रवणादिरूपविमित्रजातीयहेतुसमुत्थेष्वित्यादिः । एतावता तत्तज्जातीयकारणप्रयोज्योत्कट। नुत्कटसुखसाधारणजातिभिः सहोत्कटत्वस्य सङ्करो दर्शितः । ननूत्कटत्वरूपजातीनामननुगमेपि शब्दगतकत्वादित्र्याप्यनानातारत्वादीनामिव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसुखवृत्तिजातित्वेन तासामनुगमसम्भवादनुगतत्र्यवहारोपपत्तिरित्यत आह । अननुभूतसुख इति । मानाभावेनेति । सुखसत्वइयं तत्साचात्काराभ्युपगमादिति शेषः । सजातीयेति । सुखनिष्टोत्कटत्वस्य सुखसाक्षात्कारतिबन्धकतावच्छेदकत्वासम्भवादित्यर्थः । यथा तारशब्दे गृह्यमाणे मन्दशब्दो न ते तथा उत्कटसुखे गृद्यमाणे मन्दसुखं न गृद्यत इति म, उभयसत्त्वे समूहालम्बनसाक्षात्कार एवेत्युत्कटसुखस्य मन्दसुखसाक्षात्काराप्रतिबन्धकत्वादिति भावः । एवञ्चेदं सुखमस्मादुत्कटमितिव्यवहारानुरोधात्यञ्चम्यर्थः सावधिकत्वं जानावपि स्वीक्रियत एव अयमस्मात्तार इत्यादी तु सजातीयविषयक साक्षात्कारेत्यायनुगमकरूपमविष्टविषमित्वान्वयि प्रतियोगित्वमेव पञ्चम्यर्थ इति तारत्वादिजातीनां न सावधिकत्वमिति ध्येयम् । वत्थञ्चेति । जातिसङ्करस्यादोषत्वेनेत्यर्थः । एकैक एवेति । जातिसङ्करस्य दोषत्वे एकहस्तादिपरिमाणगतजातिविशेषैह्रस्वत्वदीर्घत्वादिभिः सङ्करेण देवयानुपपत्तेरिति भावः । गदाधरः ।
यू
अपि तु

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217