Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
मात्मतत्त्वविवेक
दीधितिः। दिति भाव(१) । अथैवं मृत्पाषाणसुवर्णादिघटेषु कथं घटत्व.
दीधितिटिप्पणी। मस्य जातिवाभाव इत्यादीनामित्यर्थः । एवम् जातिसङ्करस्य दो.
(१) मूले, विरोधाविरोधयोः प्रकारान्तराभावादिति । (पृष्ठे ९४ पतौ ११) विरोधाविरोधोभयविरोधिरूपान्तराभावादित्यर्थः, विरोधस्याविरोधस्य च विरहिणोऽसम्भवादिति यावत् । अत्र यदि विरोधस्तदभावव्याप्यत्वम् , अविरोधः सहावस्थायित्वमिति विवक्ष्यते, तदा तदुभयमवृत्तावेव नास्तीति प्रकारान्तराभावादित्यसङ्गतमत उभयोर्भावाभावरूपतामाह । विरोधाविरोधाविति । विरोधः तदधिकरणावृत्तित्वम् , अविरोधस्तदधिकरणवृत्तित्वमित्यर्थः । यद्यपि तयोस्तदभावव्याप्यत्वतदभावाव्याप्यत्वरूपत्वेपि प्रकारान्तराभावादिति सनाच्छते, तथापि गुरुशरीरतया तयोरुपेक्षितमिति ध्येयम् । ननु विरोधाविरोधयोः प्रकारान्तरासम्भवेपि ममाहकत्वप्रतिक्षेपकत्वयोः प्रकारान्तरं सम्भवत्येव, भूतत्वमूर्तत्यादौ तदभावादित्यसङ्गतिमाशङ्कय विरोधानङ्गीकारेऽविरोधोपगम आवश्यक इति जात्योरविरोधेऽवश्य समाद्यसमाहकभाव इति भाव स्पश्यति । तथः चेति । ननु व्याप्यव्यापकभावविरहेपि भूतत्वमूत्वायोरिव जात्योरपि सामानाधिकरण्यरूपोऽविरोधः स्वीकरणीय इत्याशङ्का 'नि. राकरोति । लाघवेनेति । मिथोव्यभिचारीति । जातिमात्रस्य स्वव्यभिचारिस्वनिष्ठव्यभिचारप्रतियोगिजातिसामानाधिकरण्याभावस्येत्यर्थः, सामान्यतोऽवधारणादित्यनेन सम्बध्यते । एतावता शालिवादी जातित्वेन हेतुना स्वव्यभिचारिस्वाव्यापकजातिसामान्यसामानाधिकरण्याभावसिद्धौ अथतस्तत्समानाधिकरणतादृशकुर्वदूपत्वजातिनिराकरणनिर्वाहः । न च जातित्वरूपहेतुमत्या सनायो स्वत्र्यभिचारिजात्यपसिध्या तटितसाध्यवत्त्वानिर्वाहः, स्वत्वाननुगमात सामान्यनियमानिर्वाहश्चेति पाच्यम् । स्वभ्यभिचारिस्वाध्यापकजातिसमानाधिकरणं यद्यत् स्वं तद्भेदकूटस्य साध्यतोपगमेन सामजस्यात् , तादृशस्वपदार्थस्य घटपटसंयोगादिव्यनीनामेव प्रसिद्धत्वात् । व्याप्यव्यापकभावापत्रं यदुभयं तदवृत्तिजातिमात्रवृत्तिद्वित्वस्याधेयतानवच्छेदकत्वनियमे वा तात्पर्यम् , स्वाश्रयस्वाश्रयव्यापकोभयवृत्ति ययत् तदन्यत्वरूपं द्वित्वविशेषणमवृत्त्यन्तार्थः, तादृशद्वित्वत्वेन हेतुना तादशद्वित्वत्वरूपपक्षतावच्छेदकावच्छेदेनाधेयतानवच्छेदकत्वसाधने सङ्कीर्णजातिनिराकरणं स्फुटमेव, सङ्कीर्णजानियसत्त्वे तत्तिद्वित्वस्याधेयतानवच्छेदकत्वयाघातात् । मिथोव्यभिचारिजात्योः मामानाधिकरण्याविरहनियमवत् मिथःसमानाधिकरणजात्योमिथाव्यभिचाराभावनियमादपि सकीर्णजातिखण्डननिर्वाहासाशनियमावधारणमप्याह । समानाधिकरणेति । आधेयतावच्छेदकजातिपर्याप्तद्वित्वे मिथोव्यभिचारिद्रयापर्याप्तत्वस्यावधारणादित्यर्थः। मिथोव्यभिचारिद्वयापर्याप्तत्वं च स्वाश्रयव्यापकावृत्ति ययस्वं तदन्यत्वमा व्यापकत्वं भेदगर्भम् । सामानाधिकरण्यसम्बन्धेन प्रतियोगिदयविशिष्टो योऽत्यन्ताभावस्तत्प्रतियोगितानवच्छेदकत्वं वा। शालित्वादिजाति विशिष्य निवेश्य तदव्यापकतव्यभिचारिजातिवादेस्तसामानाधिकरण्याभावादिनियमकल्पनयापि शालित्वादिसङ्कीर्णकुदूपत्वनिराकरणसम्भवाचादशनियमानपि दर्शयति । विशेषत इति । श्याप्यदल एव तत्सामानाधिकरण्यं प्रवेश्य नियमप्रविष्टव्यभिचारस्याभावे व्यापकत्वावधारणाद्व्याप्यादिशि जानित्वमप्रबेध व्यापकाभावप्रतियोगिशरीरे तन्निवेश्य नियमकल्पनयापि समाहित निर्वाहाच तत्रि

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217