Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताख्यटीकाद्वयविभूषितः।१९
दीषितिः। कादाचिकत्वम् , उत्पत्तिमत्त्वं वा । उत्पत्तिश्वस्त्राधिकरणक्षणातिभागभावप्रतियोगिक्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थमागमा.
___दीधितिटिप्पणी। दि । तत्क्षणस्थस्य द्विक्षणावस्थायित्वे स्वाधिकरणद्वितीयक्षणप्राग. भावाधिकरणाद्यक्षणोत्पत्तिकत्वान्न यथोक्तरूपतेति क्षणमात्रस्थायि. स्वसिद्धिः। समयपदं कालिकसम्बन्धेनाधिकरणतालाभाय, अन्यथा विषयतया ज्ञानाधिकरणानागतघटादिप्रागभावाधिकरणक्षणोत्पत्ति कतया क्षणिकत्वेपि ज्ञानस्य यथोक्तरूपता न स्यात् । तादृशम. तियोगिकप्रागभावाधिकरणमहाकालाधुत्पत्तिकत्वस्योत्पत्तिमन्मात्र. वृत्तित्वादप्रसिद्धिरितिक्षणपदम् । नित्यव्यावर्तनाय कादाचित्कत्वम्। न.च प्रागभाववदेव भावाः स्युरित्यर्थान्तरं तवैव स्यादिति वाच्यम् । जन्यभावस्य प्रागभावसारश्यवत्त्वं बाधात् , न हि जन्यो भाव उत्पत्यभाववान् विनश्येत्, तथा सति जन्यभावत्वस्यैवासत्वात। यदि च तथाप्यन्तरत्व(१)शङ्का तदाऽऽह । उत्पत्तिमत्वं वेति । नन्यत्र विशेष्यदलस्था उत्पत्तिः स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धरूपा वक्तुं न शक्यते, वक्ष्यमाणमहाप्रलयप्रसिद्ध्य. सङ्गतत्वापः, तादृशध्वंसाप्रसिद्धरत आह । उत्पत्तिश्चेति । सत्यन्तवलप्रविष्टोत्पत्तिस्तु स्वाधिकरणसमयध्वंसानधिकरणेत्यादिरूपैव, क्षणाप्रवेशेन लाघवात्, न तु निरुक्तोत्पत्तिरपि तत्र निवेशिता, तथा सति क्षणिकत्वलक्षणे क्षणपदस्यासत्प्रयोजनत्वापत्तेः । तथाहि, उत्प. तिलक्षणे क्षणनिवेशने स्वाधिकरणसमयप्रागमावाधिकरणं यत स्थाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणरूपं तत्सम्बन्धाभाव इत्य. स्यैव सम्यक्त्वात् । स्वाधिकरणसमयध्वंसानाधिकरणेत्याशुत्पत्तिप्र. पेशे तु न क्षणपदवैयर्यम् । तथाहि, क्षणिकलक्षणे क्षणपदादाने स्वाधिकरणसमयप्रागभावाधिकरणसमयः स्वाधिकरणसमयभ्वं. सानधिकरणसमयो यस्य तद्रिनत्वे सतीत्यर्थकरणेप्यसम्भवः,
...(१) समावस्येवतत्त्वस्यादपुस्तके पाठः।
.. . .

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217