Book Title: Anusandhan 2004 12 SrNo 30
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ December-2004 चतुर्थाधिकार प्रशस्ति नाम्नेत्युत्तमचन्द्रकस्य भगवत्पार्श्वस्य शङ्केश्वरस्याह्वानस्य निवेशनेन विदितः श्रीकेशवस्याप्ययम् ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुश्चतुर्थः श्रिये ॥१॥ (१८ बी) पंचमाधिकार मंगलाचरण श्रीकेशवस्थापितमूर्तितेजः-प्रौढस्य शकेश्वरपार्श्वभानोः । प्रभाभरान् मन्त्रिणि राजमल्ले-ऽधिकाधिकारप्रतिपत्तिरस्तु ॥१॥ पंचमाधिकार प्रशस्ति श्रीशङ्केश्वरचारुरूपभगवत्पार्श्वस्य भास्वत्प्रभोः, शुश्रूषो भुवि राजमल्ल विलसन् नाम्नि श्रिया केशवे ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुः श्रिये पञ्चमः ॥ (२१ बी) षष्ठोधिकार मंगलाचरण श्रीशङ्केश्वरपार्श्वस्य भास्वतः तेजसांजसा । श्रीकेशवार्चितस्यौच्चैः प्रकाशः शाश्वतोऽस्तु मे ॥ इह भीमभुजौजसा जगविजयख्यातिधरक्षमापतेः । प्रकटीकृतधर्मलाभधीरधिकारः प्रतिपाद्यतेऽधुना ॥ षष्ठोधिकार प्रशस्ति श्रीशकेश्वरचारुरूपभगवत्पाāश भास्वत् प्रभो । शुश्रूषोस्तव साधुभीमविजयख्याते श्रिया केशवे ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया । तत्राभूदधिकार एष यशसां हेतुःश्रिये षण्मितः ॥ (२५ बी) सप्तमोधिकार मंगलाचरण श्रीशङ्केश्वरपार्श्वभास्वदुदयज्योतिर्भरैः श्रीमहो-- पाध्यायाद्यभिषिक्तमेघविजयस्यात्राधिकारस्तव । मिथ्याज्ञानतमोविनाशनकृते प्राप्ते प्रकाशे मया, वक्तव्यः शुचिनव्यभव्यसुमनोऽम्भोजन्मबोधाशया ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86